________________
आगम
(४५)
ཎྜཱཡྻཱ + ཛཡྻཱསྶ
||||
[६८-६९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [५८] / गाथा ||७||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
Ja Ebene
श्रुतस्कन्धलक्षणानि त्रीणि पदानि निक्षिप्तानि, साम्प्रतं त्वध्ययनपदमवसरायातमपि न निक्षिप्यते, वक्ष्यमाणनिक्षेपानुयोगद्वार ओघनिष्पन्ननिक्षेपे तस्य निक्षेप्स्यमानत्वाद्, अत्रापि भणने च ग्रन्थगौरवापत्तेरिति | ॥ ५८ ॥ इदानीमावश्यकस्य यद्व्याख्यातं तच (यच्च) व्याख्येयं तदुपदर्शयन्नाह -
आवस्सस्स एसो पिंडत्थो वण्णिओ समासेणं । एत्तो एक्केकं पुण अज्झयणं कित्तइस्तामि ॥ १ ॥ ( ७ ) तंजहा - सामाइअं चडवीसत्थओ वंदणयं पडिकमणं काउस्सग्गो पञ्चक्खाणं । तत्थ पढमं अज्झयणं सामाइयं, तस्स णं इमे चत्तारि अणुओगदारा भवंति, तंजहा- उक्कमे १ निक्खेवे २ अणुगमे ३ नए ४ ( सू ५९ )
व्याख्या- 'आवश्यकस्य' आवश्यकपदाभिधेयस्य शास्त्रस्य 'एष:' पूर्वोक्तप्रकार: 'पिण्डार्थः' समु दायार्थो 'वर्णितः' कथितः 'समासेन' संक्षेपेण, इदमत्र हृदयम् - आवश्यकश्रुतस्कन्ध इति शास्त्रनाम पूर्व व्याख्यातं तच सान्वर्थे, ततश्च यथा सान्वर्थादाचारादिनामत एव तद्वाच्यशास्त्रस्य चारित्राद्याचारोऽत्राभिधास्यत इत्यादिलक्षणः समुदायार्थः प्रतिपादितो भवति, एवमत्राप्यावश्यकश्रुतस्कन्ध इति सान्वर्थनामकथनादेवावश्यं करणीयं सावद्ययोगविरत्यादिकं वस्त्वन्नाभिधास्यत इति समुदायार्थः प्रतिपादितो भवति, अत ऊर्ध्वं पुनरेकैकमध्ययनं 'कीर्तयिष्यामि' भणिष्यामीति गाथार्थः ॥ १ ॥ तत्कीर्तनार्थमेवाऽऽह तद्यथा
For P&Praise City
~98~
www.y