________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
...................... मूलं [५८] / गाथा ||६|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सत्राका
आवश्य
[५८
रीया
गाथा
||१||
अनुयो बज्जजोग'गाहा, व्याख्या-प्रथमे सामायिकलक्षणे अध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिराधिकारः, वृत्तिः मलधा- 131'उकित्तणत्ति द्वितीये चतुर्विशतिस्तवाध्ययने प्रधानकर्मक्षयकारणत्वाल्लब्धबोधिविशुद्धिहेतुत्वात् पुनर्बोधि-10
लाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच तीर्थङ्कराणां गुणोत्कीर्तनार्थाधिकारः, 'गुणवओ। अर्थाधिक
य पडिवत्तित्ति गुणा-मूलोत्सरगुणरूपा व्रतपिण्डविशुद्ध्यादयो विद्यन्ते यस्य स गुणवाँस्तस्य प्रतिपत्तिः-वन्द॥४३॥
नादिका कर्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः, चशब्दात् पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्तव्येति । द्रष्टव्यम्, उक्तं च-"परियोय परिस पुरिसं खेत्तं कालं च आगमं नाउं । कारणजाए जाए जहारिहं जस्स जं जोगं ॥१॥” 'खलियस्स निंदण'त्ति स्खलितस्य-मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तो-11
विशुद्धयमानाध्यवसायस्याकार्यमिदमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकारः, 'वणतिगिच्छत्ति वणचि-16 दकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः, इदमुक्तं भवति-चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दश-16
विधप्रायश्चित्सभेषजेन कायोत्सर्गाध्ययने चिकित्सा प्रतिपाद्यते, 'गुणधारणा चेवत्ति गुणधारणा प्रत्याख्या-11 |नाध्ययने अर्धाधिकार, अयमत्र भावार्थ:-मूलगुणोत्तरगुणप्रतिपत्तिस्तस्याश्च निरतिचारं सन्धारणं यथा भवति तथा प्रत्याख्यानाध्ययने प्ररूपणा करिष्यते, चशब्दादन्येऽप्यवान्तरार्थाधिकारा विज्ञेयाः, एबकारोऽवधारण इति गाथार्थः ॥ १ ॥ तदेवं यदादौ प्रतिज्ञातम् 'आवश्यकं निक्षेप्स्यामी'त्यादि, तत्रावश्यक
१पर्याय पर्षदं पुरुष क्षेत्र कासं चाममं च झाला । कारणजाते जाते यथाई यस्य योग्यम् ॥ १॥
दीप
अनुक्रम [६६-६७]
॥५३॥
~97~