________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [१२] / गाथा ||४...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
वृत्तिः स्कन्धक्षेप:
सूत्रांक [४२]
दीप
अनुयो०
अनोत्तरम्-'अकसिणखंधे से चेवे' त्यादि, न कृत्लोऽकृत्लः स चासौ स्कन्धश्चाहरलस्कन्धो यस्मादमलधा- न्योऽपि वृहत्तरः स्कन्धोऽस्ति सोऽपरिपूर्णत्वादकृत्स्नस्कन्ध इत्यर्थः । कश्चायमित्याह से चेवेत्यादि, स एवं
रीया |'दुपएसिए खंधे तिपएसिए खंधे' इत्यादिना पूर्वमुपन्यस्तो द्विप्रदेशिकादिरकृत्लस्कन्ध इत्यर्थः, बिप्रदेशिकस्य ॥४१॥
त्रिप्रदेशिकापेक्षयाऽकृत्स्नत्वात्, त्रिप्रदेशिकस्यापि चतुष्पदेशिकापेक्षयाऽकृत्लत्वाद्, एवं तावद्वाच्यं यावत् काल्यं नापद्यत इति । पूर्व बिप्रदेशिकादि: सर्वोत्कृष्टप्रदेशश्च स्कन्धः सामान्येनाचित्ततया प्रोक्तः, इह तु
सर्वोत्कृष्टस्कन्धारोवर्तिन एवोत्तरोत्तरापेक्षया पूर्वपूर्वतरा अकृत्लस्कन्धत्वेनोक्ता इति विशेषः । 'सेत'-| शामित्यादि निगमनम् ॥५२॥ अथानेकद्रव्यस्कन्धनिरूपणार्थमाह
से किं तं अगदवियखंधे ?, २ तस्स चेव देसे अवचिए तस्स चेव देसे उवचिए, से तं अणेगदविअखंफे, से तं जाणयसरीरभवियसरीवइरित्तेदव्वखंधे, से तं नोआगमओ
दव्वखंधे, से तं दव्वखंधे (सू०५३) अनोत्तरम्-'अणेगदवियखंधे तस्स चेवेत्यादि, अनेकद्रव्यश्चासौ स्कन्धश्चेति समासः, तस्यैवेत्यत्रानुवर्तमानं स्कन्धमानं संबध्यते, ततश्च तस्यैव यस्य कस्यचित् स्कन्धस्य यो 'देशो-'नखदन्तकेशादिलक्षण: "अपचितों' जीवप्रदेशैविरहितो, यश्च तस्यैव 'देशः' पृष्ठोदचरणादिलक्षण 'उपचितों जीवप्रदेशाप्त इत्यर्थः,
अनुक्रम [५८]
~93~