________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [१३] / गाथा ||४...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[५३]
तयोर्यधोक्तदेशयोविशिष्टैकपरिणामपरिणतयोयाँ देहाख्यः समुदायः सोऽनेक व्यस्कन्धः, सचेतनाचेतनानेकद्रव्यात्मकत्वादिति भावः । स चैवंभूतः सामर्थ्यात्तुरगादिस्कन्ध एव प्रतीयते । पयेवं तर्हि कृत्स्नस्कन्धादस्य को विशेष इति चेदू, उच्यते, स किल यावानेव जीवप्रदेशानुगतस्तावानेव विवक्षितो, न तु जीवप्रदेशाव्याप्तनखाद्यपेक्षया, अयं तु नखाद्यपेक्षयाऽपीति विशेषः । पूर्वोक्तमिश्रस्कन्धादस्य तर्हि को विशेष इति चेदू, उच्यते, तत्र खगाद्यजीवानां हस्त्यादिजीवानां च पृथगव्यवस्थितानां समूहकल्पनया मिश्रस्कन्धत्वमुक्तम् । अत्र तु जीवप्रयोगतो विशिष्टैकपरिणामपरिणतानां सचेतनाचेतनद्रव्याणामनेकद्रव्यस्कन्धत्वमिति विशेष इत्यलं प्रसनेन । 'सेत' मित्यादि निगमनम् । तदेवमुक्तो ज्ञशरीरभव्यशरीरव्यति|रिक्तो द्रव्यस्कन्धा, तगणने च समर्थितो नोआगमतो द्रव्यस्कन्धविचारः, तत्समर्थने च समर्थितो द्रव्यस्कन्ध इति ॥ ५३ ॥ अथ भावस्कन्धनिरूपणार्धमाह
से किं तं भावखंधे ?, २ दुविहे पण्णत्ते, तंजहा-आगमओ अ नोआगमओ अ (सू०५४) अत्रोत्तरम-भावसंधे दविहे' इत्यादि, भावश्चासौ स्कन्धश्च भावस्कन्धः, भावमाश्रित्य वा स्कन्धो भावस्कन्धः, स च विविधः प्रज्ञसा, तद्यथा-आगमतश्च मोआगमतश्च ॥५४॥
से किं तं आगमओ भावखंधे ?,२ जाणए उवउत्ते, सेतं आगमओ भावखंधे (सू०५५)
ST
दीप अनुक्रम [५९]
~94~