________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [४४] / गाथा ||४...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४४]
दीप अनुक्रम [५०]
से किं तं खंधे ?, २ चउविहे पण्णत्ते, तंजहा-नामखंधे ठवणाखंधे दव्वखंधे भाव
खंधे ( सू०४४) अथ किं तत् स्कन्ध इत्युच्यते इति प्रश्ने निर्वचनमाह-खंधे चउब्बिहे' इत्यादि । ४४ ॥
नामट्रवणाओ पुश्वभणिआणुक्कमेण भाणिअव्वाओ (सू०४५) अत्र नामस्कन्धस्थापनास्कन्धप्रतिपादकसूत्रं नामस्थापनावश्यकप्रतिपादकसूत्रव्याख्यानुसारेण खयमेव भावनीयम् ॥ ४५ ॥
से किं तं दव्वखंधे ?, २ दुविहे पण्णते, तंजहा आगमतो अ नोआगमतो अ, से किं तं आगमओ दव्वखंधे ?, २ जस्स णं खंधेत्ति पयं सिक्खियं सेसं जहा दव्वावस्सए तहा भाणिअव्वं, नवरं खंधाभिलावो जाव से किं तं जाणयसरीरभविअसरी
रखइरित्ते दव्वखंधे ?, २तिविहे पपणत्ते, तंजहा-सच्चित्ते अचित्ते मीसए (सू०४६) द्रव्यस्कन्धसूत्रमपि भव्यशरीरद्रब्यस्कन्धसूत्रं यावद् द्रव्यावश्यकोक्तव्याख्यानुसारेणैव भावनीय, प्राय१ गयाओ प्र.
अथ 'स्कन्धस्य नाम-आदि चत्वार: निक्षेपा: प्ररुप्यते
~88~