________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [४६] / गाथा ||४...|| ....... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
रीया
सूत्रांक
[४६]
दीप अनुक्रम [५२
अनुयोस्तु ल्यवक्तव्यत्वादिति । 'से किं तं जाणयसरीरभविअसरीरवहरिते दब्बखंधे' इति प्रश्ने निर्वचनमाह-जा-151 वृत्तिः मलधा- णयसरीरभवियसरीरवइरित्ते दव्वखंधे तिविहे पन्नत्ते' इत्यादि, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यस्कन्धखि- स्कन्धविधः प्रज्ञप्तः, तद्यथा-सचित्तोऽचित्तो मिश्रः॥४६॥ तत्राऽऽयभेदं जिज्ञासुः पृच्छति
क्षेपः ॥ ३९ ॥
से किं तं सचित्ते दब्वखंधे ?, २ अणेगविहे पण्णत्ते, तंजहा-हयखंधे गयखंधे किन्नर
खंधे किंपुरिसखंधे महोरगखंधे गंधब्वखंधे उसभखंधे से तं सचित्ते दव्वखंधे (सू०४७) अनोत्तरम्-'सचित्तद्वखंधे अणेगविहे पण्णत्ते' इत्यादि, चित्तं मनो विज्ञानमिति पर्यायाः, सह चि-15 तेन वर्तत इति सचित्तः, स चासो द्रव्यस्कन्धश्चेति सचित्तद्रव्यस्कन्धः, 'अनेकविधों व्यक्तिभेदतोऽनेकप-II कारः प्रज्ञप्तः, तद्यथा-'हयस्कन्ध' इत्यादि, हयः-तुरगः स एच विशिष्टैकपरिणामपरिणतत्वात् स्कन्धो हयस्कन्धः, एवं गजस्कन्धादिष्यपि समासः, नवरं किन्नरकिम्पुरुषमहोरगा व्यन्तरविशेषाः 'उसभ'त्ति वृषभः,15 कचिद्गन्धर्वस्कन्धादीन्यधिकान्यप्युदाहरणानि दृश्यन्ते, सुगमानि च, नवरं 'पसुपसयविहगवानरखंधेत्ति कचिद् दृश्यते, तत्र पशुः-छगलका, पसयस्तु आटविको द्विखुरः चतुष्पदविशेषः, विहगः-पक्षी, वानरः-प्रतीतः, स्कन्धशब्दस्तु प्रत्येकं द्रष्टव्यः । इह च सचित्तस्कन्धाधिकाराज्जीवानामेव च परमार्थतः सचेतनत्वात् ॥ ३९ ॥ कथश्चिच्छरीर। सहाभेदे सत्यपि हयादीनां सम्बन्धिनो जीवा एव विवक्षिता न तु तदधिष्ठितशरीराणीति
~89~