________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
...................... मूलं [४३] / गाथा ||४|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
IM
वृत्तिः
सत्राक
अनुयो मलधारीया
श्रुतनि
[४३]
क्षेपः
॥३८॥
गाथा ||१||
सुमिति ॥ ४२ ॥ तदेवं स्वरूपत उक्तं भाव श्रुतमनेनैव चात्राधिकार इस्यतोऽस्यैव पर्यायनिरूपणार्थमाह
तस्स णं इमे एगट्रिआ णाणाघोसा णाणावंजणा नामधेजा भवंति, तंजहा-सुअसुत्तगंथसिद्धंतसासणे आणवयण उवएसे। पन्नवण आगमेऽवि अ एगट्टा पज्जवा सुत्ते
॥१॥ (8) से तं सुअं (सू० ४३) 'तस्य' श्रुतस्य 'अमूनि' अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षाणि एकाथिकानि तत्वत एकार्थविषयाणि 'नानाघोपाणि' पृथगभिन्नोदात्तादिखराणि 'नानाव्यञ्जनानि' पृथगभिन्नाक्षराणि 'नामधेयानि' पर्यायध्वनिरूपाणि भव-18 |न्ति, तद्यथा-'सुअंगाहा, व्याख्या-गुरुसमीपे श्रुयत इति श्रुतम्, अर्थानां सूचनात् सूत्रं, विप्रकीर्णार्थग्रन्थनाद ग्रन्धः, सिई-प्रमाणप्रतिष्ठितमर्थमन्तं-संवेदननिष्ठारूपं नयतीति सिद्धान्तः, मिथ्यात्वाविरतिकषायादिनवृत्तजीवानां शासनात्-शिक्षणाच्छासनं, प्रवचनमिति पाठान्तरं, तत्रापि प्रशस्तं प्रधानं प्रथमं वा वचनं प्रवचनं, मोक्षार्थमाज्ञाप्यन्ते प्राणिनोनयेत्याज्ञा, उक्तिर्वचनं वाग्योग इत्यर्थः, हिताहितप्रवृत्तिनिवृत्त्युपदेशनादुपदेशः, यथावस्थितजीचादिपदार्थज्ञापनात् प्रज्ञापना, आचार्यपारम्पर्येणागच्छतीत्यागमः, आप्तवचनं वाऽऽगम इति, 'सूत्रे मूत्रविषये एकार्थाः पर्याया इति गाथार्थः ॥ १ ॥ 'से तं सुमित्यादि, तदेतन्नामादिभेदै
रुक्तं श्रुतमित्यर्थः । [इति अनुयोगद्वारग्रन्थे श्रुताधिकारः कथितः ॥ ४३ ॥ अथ स्कन्धाधिकारः कथ्यते-] ट्रासाम्प्रतं यदुक्तं 'स्कन्धं निक्षेप्स्यामी ति, तत्सम्पादनार्थेमुपक्रमते
दीप
अनुक्रम [४७-४९]
॥३८॥
~87~