________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [४२] / गाथा ||३...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
SCOR
प्रत सूत्रांक [४२]]
दीप
से किं तं लोउत्तरिअं नोआगमतो भावसुअं?, २ जे इमं अरिहंतेहिं भगवतेहिं उप्पण्णणाणदसणधरेहिं तीयपचुप्पण्णमणागयजाणएहिं सवण्णूहिं सबदरिसीहिं तिल्लुक्कवहितमहितपूइएहिं अप्पडिहयवरणाणदंसणधरेहिं पणीअं दुवालसंगं गणिपिडगं, तंजहा-आयारो सूअगडो ठाणं समवाओ विवाहपण्णत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अणुत्तरोववाइअदसाओ पण्हावागरणाई विवागसुअं, दिट्रीवाओ अ, सेतं लोउत्तरियं नोआगमतो भावसुअं, से तं नोआगमतो
भावसुअं, से तं भावसुअं (सू०४२) लोकोत्तरैः-लोकप्रधानरहद्भिः प्रणीतं लोकोत्तरिकं, किं पुनस्तदित्याह-'लोउत्तरियं भावसुअंजं इममित्यादि, यदिमहद्भिर्यादशाङ्गं गणिपिटकं प्रणीतं तल्लोकोत्तरिक भावश्रुतमिति सम्बन्धः, तद्यथा-'आयारो सुयगडमि'(डो इत्यादि, तत्र सदेवमनुजासुरलोकविरचितां पूजामहन्तीति अर्हन्तस्तैः, एवंभूताश्चातीर्थकरा अपि केवल्यादयो भवन्त्यतस्तीर्थकरप्रतिपत्तये आह-'भगवद्भिरि'ति, समस्तैश्वर्यनिरुपमरूपयशाश्रीधर्मप्रयत्नवद्भिरित्यर्थः, इत्थंभूताश्च अनायप्रतिघज्ञानादिमन्तः केचित् कैश्चिदभ्युपगम्यन्ते, उक्तं चैतदादिभि:-"ज्ञानम
अनुक्रम [४६]
~84 ~