________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूल [४२] / गाथा ||३...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
अनुयो मलधारीया
सूत्रांक [४२]
॥३७॥1
दीप
प्रतिधं यस्थ, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सह सिद्धं चतुष्टयम् ॥१॥” इत्यादि । अतस्तव्य-II वृत्तिः बच्छेदार्थमाह-ज्ञानावरणक्षपणादिप्रकारेणोत्पन्ने न तु सहजे ज्ञानदर्शने धरन्तीत्युत्पन्नज्ञानदर्शनधरास्तैः, न || श्रुतनिच प्रस्तुतविशेषणव्यवच्छेद्या अप्येवंभूता एव, 'सह सिद्धं चतुष्टयमित्यादिवचनविरोधप्रसहात, तर्हि सुगता81 क्षेपः इत्थंभूता अपि भविष्यन्तीत्याशङ्कयाऽऽह-तीयपचुप्पण्णे त्यादि, अतीतवर्तमानभविष्यदर्पज्ञायकैरियर्थः, न च सुगतानामतीतभविष्यदर्थज्ञातृत्वसम्भवः, एकान्तक्षणभङ्गवादित्वेन तदसत्त्वाभ्युपगमादू, असतां च ग्रहणेऽतिप्रसङ्गाद्, अथ सन्तानद्वारेण कालत्रयेऽप्यर्थानां सहावादतीताद्यर्थज्ञातृत्वं तेषामपि न विहन्यत इत्याशङ्कयाह-'सर्वदर्शिभि'रिति, सर्वम्-एकेन्द्रियहीन्द्रियजीवादि वस्तु केवलज्ञानेन जानन्तीति स
ज्ञाः, तदेव सर्वं केवलदर्शनेन पश्यन्तीति सर्वदर्शिनस्तैः, शाक्यानां त्वतीताद्यर्थज्ञातृत्वेऽपि सर्वज्ञादित्वं नोपपद्यते, कतिपयधर्मायभीष्टपदार्थज्ञातृत्वस्यैव तेष्वभ्युपगमादू, यत उक्तं तच्छिष्यैः-"सर्व पश्यतु मा वाऽसाविष्टमर्थं तु पश्यतु । कीटसङ्ख्यापरिज्ञानं, तत्र नः कोपयुज्यते ? ॥१॥” इत्यादि, यथोक्तगुणविशिष्टवात् 'तिलुकवहियमहियेत्यादि, बहिय'त्ति विगलहद्दलानन्दाश्रुदृष्टिभिः सहर्ष निरीक्षिता यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन महिता-अभिष्टुताः सुगन्धिपुष्पप्रकरक्षेपादिना तु द्रब्यस्तवेन पूजिताः, तत एषां बन्ये त्रैलोक्येन-भवनपतिव्यन्तरनरविद्याधरवैमानिकादिसमुदायलक्षणेन बहि
॥३७॥ १प्रसन्तरे नास्ति.
अनुक्रम
[४६]
~85