________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [४१] / गाथा ||३...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
नि
अताने
क्षेपः
प्रत सूत्रांक [४१]
दीप अनुक्रम [४५]]
अनुयो.
काविलं लोगायतं सद्वियंतं माढरपुराणवागरणनाडगाइ, अहवा बावत्तरिकलाओ चमलधा
तारि वेआ संगोवंगा, से तं लोइयं नोआगमतो भावसुअं (सू०४१) रीया
अत्र निर्वचनम्-'लोइयं भावसुअंजं इममित्यादि, लोकैः प्रणीतं लौकिकं, किं पुनस्तदित्याह-यदिदमज्ञानिकर्मिथ्यादृष्टिभिः खच्छन्दबुद्धिमतिविकल्पितं तल्लीकिकं भावभुतमिति सम्बन्धः, तत्राल्पज्ञानभावतोऽधनवदशीलवद् वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽत आह-मिथ्यादृष्टिभिः स्वच्छन्दमतिबुद्धिविकल्पितम्, इंहावग्रहे बुद्धिः अपायधारणे तु मतिः, खच्छन्देन-खाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसार-12 मन्तरेण बुद्धिमतिभ्यां विकल्पितं खचान्दबुद्धिमतिविकल्पितं-स्वबुद्धिविकल्पनाशिल्पिनिर्मितमित्यर्थः । तत्प्रकटनार्थमेवेदमाह-तद्यथा-भारतमित्यादि, एतच्च भारतादिक नाटकादिपर्यन्तं श्रुतं लोकप्रसिद्धिगम्यम्।
अथ प्रकारान्तरेण लौकिकश्रुतनिरूपणार्थमाह-'अहवा वावत्तरिकलाओं' इत्यादि, तत्र कलनानि-वस्तुपपरिज्ञानानि कलास्ताश्च द्विसप्ततिः समवायाङ्गादिग्रन्थप्रसिद्धाः, चत्वारश्च वेदाः (ग्रन्थाग्रम् १०००) सामवेहैदऋग्वेदयजुर्वेदाथर्वणवेदलक्षणाः साङ्गोपाङ्गाः, तत्राङ्गानि शिक्षा १ कल्प २व्याकरण ३ च्छन्दो ४ निरुक्त ५
ज्योतिष्कायन ६ लक्षणानि षट्, उपाङ्गानि तद्व्याख्यानरूपाणि तैः सह वर्तन्ते इति साङ्गोपाङ्गाः। 'से तमिलत्यादि निगमनम् ।। ४१ ।। उक्तं नोआगमतो लौकिकं भावश्रुतम् , अथ लोकोत्तरिकं तदेवाऽऽह
RAKHABAR
॥३६॥
~83~