________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [३३] / गाथा ||३...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
25
%
प्रत सूत्रांक
[३३]
मानवादागमत:-आगममाश्रित्य द्रव्यश्रुतमिति समुदायार्थः। शेषोऽत्राक्षेपपरिहारादिप्रपञ्चो नयविचारणा च द्रव्यावश्यकवत् द्रष्टव्या, अत एव सूत्रेऽप्यतिदेशं कुर्वता 'जाव कम्हा , जइ जाणए' इत्यादिना पर्यन्तनिर्दिष्टानां शब्दनयानां सम्बन्धी सूत्रालापको गृहीतः । एतच काञ्चिदेव वाचनामाश्रित्य व्याख्यायते, वाचनान्तराणि तु हीनाधिकान्यपि दृश्यन्ते, 'से तमित्यादि निगमनम् ॥ ३३ ॥ उक्तमागमतो द्रव्यश्रुतम्, इदानीं नोआगमतस्तदेवोच्यते
से किं तं नोआगमतो दव्वसुअं?, २ तिविहं पण्णत्तं, तंजहा-जाणयसरीरदव्वसुअं
भविअसरीरदव्वसुअं जाणयसरीरभविअसरीरवइरित्तं दव्वसुअं (सू०३४) अत्र निर्वचनम्-नोआगमओ दब्बसुअंतिविहमित्यादि 'जाणयसरीर भविअसरीर० जाणयसरीरभविअसरीरवइरित दव्वसुअं॥ ३४ ॥ अत्राऽऽद्यभेदज्ञापनार्थमाह
से किं तं जाणयसरीरदव्वसुअं?, २ सुअत्तिपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुअचाविअचत्तदेहं तं चेव पुव्वभणिअं भाणिअव्वं जाव से तं जाणयसरीरदव्वसुअं (सू० ३५) अनोत्तरम्-'जाणयसरीरदश्वसुयं सुअत्ती'त्यादि, ज्ञातवानिति शस्तस्य शरीरं तदेवानुभूतभावत्वाद्
दीप अनुक्रम [३७]]
A
~76~