________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [३०] / गाथा ||३...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिः
प्रत सूत्रांक
[३१]
अनुयो स्थापनाश्रुतमिति तात्पर्यम् । 'से तमित्यादि निगमनम् । 'नामठवणाणं को पइविसेसो ?' इत्यादि पूर्व भामलधा-1 वितमेव, वाचनान्तरे तु 'नामठवणाओ भणियाओ' इत्येतदेव दृश्यते, आवश्यकनामस्थापनाभणनेन प्रायो-10
श्रुतनिरीया Mऽभिन्नार्थत्वात् श्रुतनामस्थापने अप्युक्ते एव भवतः, इत्यतो नात्र ते पुनरुच्येते इति भावः ॥ ३१ ॥ द्रव्यश्रु- क्षेपः
तनिरूपणार्थमाह॥३२॥
से किं तं दव्वसुअं?, २ दुविहं पण्णत्तं, तंजहा-आगमतो अनोआगमतो अ (सू०३२) अत्र निर्वचनम्-'दब्बसुअं दुविहमित्यादि, द्रव्यश्रुतं द्विविधं प्रज्ञप्तं, तयधा-आगमतो नोआगमतश्च ॥ ३२॥ अत्राऽद्यभेदनिर्णयार्थमाह
से किं तं आगमतो दव्वसुअं?, २ जस्स णं सुएत्ति पयं सिक्खियं ठियं जियं जाव णो अणुप्पेहाए, कम्हा ?, अणुवओगो दव्वमितिकट्ठ, नेगमस्स णं एगो अणुवउत्तो आगमतो एगं दव्वसुअं जाव कम्हा ?, जइ जाणए अणुवउत्ते न भवइ । से तं आग
मतो दव्वसुअं (सू० ३३) IPI अत्र निर्वचनम् आगमओ दब्वसुअमि'त्यादि, यस्य कस्यचित् श्रुतमिति पदं श्रुतपदाभिधेयमाचारादि-1
॥३२॥ शास्त्रं शिक्षितं स्थितं यावद्वाचनोपगतं भवति स जन्तुस्तत्र वाचनाप्रच्छनादिभिर्वर्तमानोऽपि श्रुतोपयोगेऽवर्त
दीप अनुक्रम [३५]]
अत्र द्रव्यश्रुतस्य भेद-प्रभेदयुक्तं विस्तृत वर्णनं क्रियते
~75