________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [३५] / गाथा ||३...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिः श्रुतनि
प्रत
रीया
क्षेपः
सूत्रांक
[३५]
दीप
अनुयो० द्रव्यश्रुतं ज्ञशरीरद्रव्यश्रुतं, श्रुतमिति यत्पदं तदाधिकारज्ञायकस्य यच्छरीरकं व्यपगतादिविशेषणविशिष्टं मलधा- तज्ज्ञशरीरद्रव्य श्रुतमित्यर्थः । ननु यदि जीवविप्रमुक्तमिदं कथं तास्य द्रव्यश्रुतत्वं ?, लेष्ट्रवादीनामपि तत्प
सकात्, तत्पुद्गलानामपि कदाचित् श्रुतकर्तृभिः गृहीत्वा मुक्तत्वसम्भवादित्याशङ्कायाऽऽह-'सेवागयमित्यादि। शेषोऽत्रावयवव्याख्यादिप्रपञ्चो ज्ञशरीरद्रव्यावश्यकवत्, श्रुताभिलापतो वाच्यः, यावत् 'सेतमित्यादि निगमनम् ।। ३५ ॥ द्वितीयभेदनिरूपणार्थमाह
से किं तं भविअसरीरदव्वसुअं?, २ जे जीवे जोणीजम्मणनिक्खंते जहा दव्वाव
स्सए तहा भाणिअव्वं जाव से तं भविअसरीरदव्वसुअं (सू०३६) अत्र प्रतिवचा-'भविअसरीरव्वसुअं जे जीवें' इत्यादि, विवक्षितपर्यायेण भविष्यतीति भव्यो-विवक्षितपर्यायाहः तद्योग्य इत्यर्थः, तस्य शरीरं तदेव भाविभावश्रुतकारणत्वात् द्रव्यश्रुतं भव्यशरीरद्रव्यश्रुतं, किं द पुनस्तदिति, अनोच्यते, यो जीवो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणादत्तेन जिनोपदिष्टेन भावेन
श्रुतमित्येतत् पदमागामिकाले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरं द्रव्यश्रुतमित्यर्थः । शेषं व्यावश्यकवत् श्रुताभिलापेन सर्व वाच्यं, यावत् ‘से तमित्यादि निगमनम् ॥ ३६ ॥ तृतीयभेदपरिज्ञानार्थमाह
अनुक्रम [३९]
SEARCH
~77~