________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [२५] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२५]
MORR
दीप
यत्वादावश्यकत्वं, तबाचकस्य श्रोतृणां च तदर्थोपयोगपरिणामसद्भावात् भावत्वं, तवाचकाः श्रोतारश्च पत्रकपरावर्तनहस्ताभिनयगात्रसंयतत्वकरकुमालमीलनादिक्रियायुक्ता भवन्ति, क्रिया च नोआगमखेन प्रागिहोक्ता 'किरियाऽऽगमो न होई'सि वचनात्, ततश्च क्रियालक्षणे देशे आगमस्याभावात् नोआगमत्वमपि भावनी-14 यं, नोशब्दयात्र देशनिषेधवचनवाद, देशे खागमोऽस्ति, लौकिकाभिप्रायेण भारतादेरागमत्त्वात्, तस्माद् यथानिर्दिष्टसमये लौकिकास्तदुपयुक्ता यदवश्यं भारतादि वाचयन्ति शृण्वन्ति वा तल्लौकिकं भाबावश्यकमिति स्थितं भावमाश्रित्याऽऽवश्यकं भावावश्यक, भावश्चासाचावश्यकं चेति वा भावावश्यकमित्यलं विस्तरेण । 'से तमित्यादि निगमनम् ।। २५ ॥ उक्तो नोआगमतो भावावश्यकप्रथमभेदः, अथ तद्धितीयभेदनिरूपणार्थमाह
से कि तं कुप्पावयणियं भावावस्सयं ?, २ जे इमे चरगचीरिंग जाव पासंडत्था इजजलिहोमजपोन्दुरुक्कनमोकारमाइआई भावावस्सयाई करेंति से तं कुप्पावयणिअं
भावावस्सयं (सू० २६) अत्र च निर्वचनमाह-कुप्पाबयणियं भावावस्सयं जे इमे इत्यादि, कुत्सितं प्रवचनं येषां ते तथा तेथे| भवं कुमावनिकं भावावश्यक, किं तद्, उच्यते, य एते चरकचीरिकादयः पाषण्डस्था यथावसरं इज्याज-1
CARRORRECORDS
अनुक्रम [२६]
-5-15345
~68~