________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [२३] / गाथा ||१...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२३]
-
अनुयोपयुक्तः साध्वादिरागमतो भावावश्यकम् , आवश्यकार्थोपयोगलक्षणस्याऽऽगमस्थात्र सद्भावात्, भावावश्य- वृत्तिः मलधा-18|कता चात्राऽऽवश्यकोपयोगपरिणामस्य सद्भावात्, भावमाश्रित्य आवश्यकमिति व्युत्पत्तेः, अधवाऽऽवश्य-IX अनुयो.
कोपयोगपरिणामानन्यत्वात् साध्वादिरपि भावः, ततश्च भावश्चासावावश्यकं चेति व्युत्पत्तेरप्यसौ मन्तव्य अधिक
इति । 'से तमित्यादि निगमनम् ।। २३ ।। अथ भावावश्यकद्वितीयभेदनिरूपणार्थमाह॥ २८॥
से किं तं नोआगमतो भावावस्सयं?, २ तिविहं पण्णत्तं, तंजहा-लोइयं कुप्पावय
णियं लोगुत्तरिअं, (सू०२४) | अथ किं तन्नोआगमतो भावावश्यकम् ?, अत्राऽऽह-नोआगमतो भावावश्यकं त्रिविधं प्रज्ञप्त, तद्यथा ४ा लौकिकं कुमावनिक लोकोत्तरिकं च ॥ २४ ॥ तत्र प्रथमभेदनिर्णयार्थमाह
से किं तं लोइयं भावावस्सयं ?, २ पुव्वण्हे भारहं अवरपहे रामायणं से तं लोइयं.
भावावस्सयं (सू० २५) अथ किं तल्लोकिकं भावावश्यकमिति ?, आह-'लोइयं भावावस्सयं पुरवण्हे' इत्यादि, लोके भवं लौकिक यदिदं लोकः पूर्वाह्ने भारतमपराहे रामायणं वाचयति शृणोति वा, तल्लौकिकं भावावश्यक, लोके हि भारतरामायणयोर्वाचनं श्रवणंवा पूर्वाहापराह्वयोरेच रूढं, विपर्यये दोषदर्शनात् , ततश्चेत्थमनयोलोकेऽवश्यकरणी-18
-
दीप अनुक्रम [२४]
~67~