________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१५१] / गाथा ||१२२...|| ............
प्रत
सूत्रांक [१५१]
यस्यां परसमय आख्यायत इत्यादि, यथा सूत्रकृदङ्गमथमाध्ययने “संति पश्च महन्भूया, इहमेगेसि आहिया। पुढवी आऊ तेऊ (य), वाऊ आगासपंचमा ॥१॥ एए पंच महन्भुया, तेन्भो एगोति आहिया। अह तेसिं विणासेणं, विणासो होइ देहिणो ॥२॥” इत्यादि, अस्य च श्लोकदयस्य सूत्रकृवृत्तिकारलिखित एवार्य भावार्थ:-'एकेषां नास्तिकानां खकीयासेन 'आहितानि' आख्यातानि 'इह लोके 'सन्ति' विद्यन्ते पञ्च समस्त
लोके व्यापकत्वान्महाभूतानि, तान्येवाह-पृथिवीत्यादि, पञ्चभूतव्यतिरिक्तजीवनिषेधार्थमाह-एए पंचेसत्यादि 'एतानि' अनन्तरोक्तानि पृथिव्यादीनि यानि पञ्च महाभूतानि 'तेभ्य' इति तेभ्य:-कायाकारप-13
|रिणतेभ्यः 'एक' कश्चिचिद्रूपो भूताव्यतिरिक्तः आत्मा भवति, न तु भूतव्यतिरिक्तः परलोकयायीत्येवं ते *'आहिय'त्ति आख्यातवन्तः, अथ तेषां भूतानां विनाशेन देहिनो-जीवस्य विनाशो भवति, तदन्यतिरिक्त-18 स्वादेवेत्येवं लोकायतमतप्रतिपादनपस्त्वात् परसमयवक्तव्यतेयमुच्यते, आख्यायते इत्यादिपदानां तु विभागः पूर्वोक्तानुसारेण खवुज्या कार्यः। सेयं परसमयवक्तव्यता । खसमयपरसमयवक्तव्यता पुनर्यत्र खसमयः परसमया आरुयायते, यथा-'आगारमावसंता वा, आरपणा वावि पन्वया । इमं दरिसणमावन्ना, सव्वदुक्खा विमुचई ॥१॥"त्यादि, व्याख्या-'आगारं गृहं तत्रावसन्तो गृहस्था इत्यर्थः 'आरण्या वा तापसादयः। 'पब्वइय'त्ति प्रवजिताश्च शाक्यादयः, 'इदम् अस्मदीयं मतमापन्ना-आश्रिताः सर्वदुःखेभ्यो विमुच्यन्त इत्येवं
१ विद्यादगारमागारमिति द्विरूपकोशात.
दीप अनुक्रम [३१८]
JawE
IPL
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~498~