________________
आगम
(४५)
प्रत
सूत्रांक
[१५१]
दीप
अनुक्रम
[३१८]
अनुयो०
मलधारीया
॥ २४३ ॥
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [ १५१] / गाथा || १२२... ||
मयवत्तव्वयं, तत्थ णं जा सा ससमयवत्तव्वया सा ससमयं पविट्ठा, जा सा परसमयवत्तव्वा सा परसमयं पविट्ठा, तम्हा दुविहा वक्तव्वया, नत्थि तिविहा वत्तव्वया, तिष्णि सणया एवं ससमयवत्तव्वयं इच्छंति, नत्थि परसमयवत्तव्वया, कम्हा ?, जम्हा परसमए अणट्टे अहेऊ असम्भावे अकिरिए उम्मग्गे अणुवएसे मिच्छादंसणमिति - कट्टु, तम्हा सव्वा ससमयवन्त्तव्वया णत्थि परसमयवत्तव्वया णत्थि ससमयपरसमयवक्तव्वया । से तं वत्तव्वया ( सू० १५१ )
वृत्तिः
उपक्रमे
वक्तव्य ०
तत्राध्ययनादिषु प्रत्यवयवं यथासम्भवं प्रतिनियतार्थकथनं वक्तव्यता, इयं च त्रिविधा- स्वसमयादिभेदातू, तत्र यस्यां णमिति वाक्यालङ्कारे खसमय:- स्वसिद्धान्तः आख्यायते यथा - पञ्च अस्तिकायाः, तद्यथा-धर्मास्तिकाय इत्यादि, तथा प्रज्ञाप्यते यथा-गतिलक्षणो धर्मास्तिकाय इत्यादि, तथा प्ररूप्यते यथा स एवासइङ्ख्यातप्रदेशांत्मकादिखरूपः, तथा दर्श्यते दृष्टान्तद्वारेण यथा मत्स्यानां गत्युपष्टम्भकं जलमित्यादि, तथा निर्दिश्यते उपनयद्वारेण यथा तथैवैषोऽपि जीवपुद्गलानां गत्युपष्टम्भक इत्यादि, तदेवं दिग्मात्रप्रदर्शनेन ॥ २४३ ॥ व्याख्यातमिदं सूत्राविरोधतोऽन्यथाऽपि व्याख्येयमिति । सेयं स्वसमयवक्तव्यता, परसमयवक्तव्यता तु
For ane & Personal Use Oily
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
~ 497~