________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
......... मूलं [१५०] / गाथा ||११९-१२२|| .........
प्रत
अनुयो मलधारीया
सूत्रांक
[१५०]
॥२३४॥
गाथा:
CASEASE
सक्येयान्यङ्गानि एषा कालिकश्रुतपरिमाणसण्या, एवं दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृतादयः पूर्या-II वृत्तिः न्तर्गताः श्रुताधिकारविशेषाः । 'से तमित्यादि निगमनद्वयम् ॥ से किं तं जाणणासंखा' इत्यादि, 'जाणणा' उपक्रमे ज्ञानं संख्यायते-निश्चीयते वस्त्वनयेति सख्या, ज्ञानरूपा सख्या ज्ञानसख्या, का पुनरियम् ?, उच्यते, प्रमाणद्वार यो देवदत्तादिर्यच्छन्दादिकं जानाति स तज्जानाति, तच जानन्नसावभेदोपचारादू ज्ञानसख्येत्युपस्कारः, | शेष पाठसिद्धम् ॥
से किं तं गणणासंखा?, २ एक्को गणणं न उवेइ, दुप्पभिइ संखा, तंजहा-संखेजए असंखेज्जए अणंतए । से किं तं संखेज्जए?, २ तिविहे पण्णत्ते, तंजहा-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । से कितं असंखेज्जए ?, २तिविहे पण्णते, तंजहा-परितासंखेजए जुत्तासंखेजए असंखेज्जासंखेजए । से किं तं परित्तासंखेजए?, २ तिविहे पण्णते, तंजहा-जहण्णए उक्कोसए अजहण्णमणुक्कोसए । से किं तं जुत्तासंखेज्जए?, २तिविहे पण्णते, तंजहा-जहपणए उकोसए अजहपणमणुकोसए । से किं तं असंखेज्जासंखेजए ?, २ तिविहे पण्णत्ते, तंजहा-जहपणए उक्कोसए अजहण्णमणुकोसए ।
||--||
दीप अनुक्रम
॥२३४॥
[३११
-३१७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~479~