________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१५०] / गाथा ||११९-१२२|| ........
प्रत
सूत्रांक
[१५०]
गाथा:
से किं तं अणंतए ?, २ तिविहे पण्णत्ते, तंजहा-परित्ताणतए जुत्ताणतए अणताणतए । से किं तं परित्ताणतए ?, २ ति०प०, तं-जहण्णए उक्कोसए अजहण्णमणुक्को. सए । से किं तं जुत्ताणतए ?, २ तिविहे पण्णते, तंजहा-जहण्णए उक्कोसए अजहपणमा से किं तं अणंताणतए?, २ दुविहे पण्णत्ते, तंजहा-जहण्णए अजहण्णमणुकोसए । जहण्णयं संखेजयं केवइ होइ?, दोरूवयं, तेणं परं अजहण्णमणुक्कोस
याई ठाणाई जाव उक्कोसयं संखेजयं न पावइ। एतावन्त एते इति सख्यानं गणनसङ्ख्या, तत्र 'एगो गणणं न उबेई' एकस्तावद्गणन-सख्यां नोपैति, यत एकस्मिन् घटादी दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतिरुत्पद्यते, नैकसङ्ख्याविषयत्वेन, अथवा आदानसमर्पणादिव्यवहारकाले एक वस्तु प्रायो न कश्चिद्गणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नको | गणनसरूपामवतरति, तस्माद्विमभूतिरेव गणनसङ्ख्या, सा च सख्येयकादिभेवभिन्ना, तयथा-सलयेयकमसङ्ख्येयकमनन्तक, तत्र सङ्ख्येयकं जघन्यादिभेदात् त्रिविधम्, असङ्ख्येयकं तु परीतासङ्ख्येयकं युक्तासख्येयकं असङ्ख्येयासङ्ख्यक, पुनरेकैकं जघन्यादिभेदात्रिविधमिति सर्वमपि नवविधम् , अ
20-04-%ARKARI
||--||
दीप अनुक्रम [३११-३१७]
-अनु.
Gill
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~480~