________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१५०] / गाथा ||११९-१२२|| ..........
%
प्रत
15
सूत्रांक
[१५०]
गाथा: ||--||
अनुयोदत्वात्सती पाण्डुपत्राणां तूपमेयभूता साऽवस्था भूतपूर्वत्वादसती 'तुम्भेविय होहिहा' इत्यादौ तु पाण्डपत्रा- वृत्तिः मलधा-1वस्थया किशलयपत्रावस्था उपमीयते, तत्राप्युपमानभूता पाण्डुपत्रावस्था तत्कालयोगिस्वात्सती किशल-: उपक्रम रीया 18 यदलानां तूपमेयभूता सा भविष्यत्कालयोगित्वादसती, अतोऽसत्सता उपमीयत इति तृतीयभङ्गविषयता प्रमाणद्वार
संगच्छते, सुधिया तु यदि घटते तदाऽन्यथाऽपि सा वाच्येति । चतुर्थभङ्गे 'असंतयं असंतएणे'त्यादि, यथा ॥२३३॥ खरविषाणमभावरूपं प्रतीतं तथा शशविषाणमप्यभावरूपं निश्चेतव्यं, यथा वा शशविषाणमभावरूपं निश्चि8/तमित्यमितरदपि ज्ञातव्यमिति भावः, एवं चोपमानोपमेययोरसत्त्वं स्फुटमेवेति ॥
से किं तं परिमाणसंखा?, २ दुविहा पण्णत्ता, तं०-कालिअसुयपरिमाणसंखा दिहिवायसुअपरिमाणसंखा य । से किं तं कालिअसुअपरिमाणसंखा?, २ अणेगविहा पपणत्ता, तंजहा-पज्जवसंखा अक्खरसंखा संघायसंखा पयसंखा पायसंखा गाहासंखा सिलोगसंखा वेढसंखा निज्जुत्तिसंखा अणुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुअखंधसंखा अंगसंखा, से तं कालिअसुअपरिमाणसंखा । से किं तं दिदिवायसुअपरिमाणसंखा ?, २ अणेगविहा पण्णत्ता, तंजहा-पज्जवसंखा जाव अणुओगदारसंखा
दीप अनुक्रम
SCSCRC
[३११
॥२३३॥
-३१७]
Jamedicination
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~477~