________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
........... मूलं [१५०] / गाथा ||११९-१२२||
प्रत
अनुयो
सूत्रांक
KAROSAROS
[१५०]
रीया
॥२३१॥
गाथा: ||--||
भिहितनामावश्यकादिविचारानुसारतः स्वयमेव भावनीयं यावत् 'जाणयसरीरभविअसरीरवहरित्ते दब्वसंखे
वृत्तिः तिविहे पण्णत्ते' इत्यादि, इह यो जीवो मृत्वाऽनन्तरभवे शब्बेघु उत्पत्स्यते स तेष्ववद्वायुष्कोऽपि जन्मदिना-131 उपक्रम दारभ्य एकभविकः स शङ्ख उच्यते, यन्त्र भवे वर्तते स एवैको भवः शङ्खपूत्पत्तेरन्तरेऽस्तीतिकृत्वा, एवं शङ्खमा-16
प्रमाणद्वारं योग्य बद्धमायुष्कं येन स बदायुष्का, शङ्खभवप्राप्तानां जन्तूनां ये अवश्यमुदयमागच्छतस्ते द्वीन्द्रियजात्या|दिनीचीत्राख्ये अभिमुखे जघन्यतः समयेनोत्कृष्टतोऽन्तर्मुहर्तमात्रेणैव व्यवधानात् उदयाभिमुखप्राप्ते नामगोत्रे कर्मणी यस्य सोऽभिमुखनामगोत्रः, तदेष त्रिविधोऽपि भावशलताकारणत्वात् ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यशङ्ख उच्यते, यद्ययं द्विभविकत्रिभविकचतर्भविकादिरपि कस्मान्नेत्थं व्यपदिश्यत इति चेत, नैवं, तस्यातिव्यवहितत्वेन भावकारणताऽनभ्युपगमात् , तत्कारणस्यैव द्रव्यत्वाद्, इदानीं त्रिविधमपि शङ्ख कालतः क्रमेण निरूपयन्नाह-एगभविए णं भंते ! इत्यादि, एकभविकः शङ्को भदन्त ! एकभविक इति व्यपदेशेन कालतः कियचिरं भवतीति, अनोत्तरं-'जहण्णण' मित्यादि, इदमुक्तं भवति-पृथिव्यायन्यतरभवेऽन्तमुहार जीवित्वा योऽनन्तरं शोपुत्पद्यते सोऽन्तर्मुहूर्तमेकभविकः शङ्खो भवति, यस्तु मत्स्यायन्यतमभवे पूर्वकोटी जीवित्वैतेपुत्पद्यते तस्य पूर्वकोटिरेकभविकत्वे लभ्यते, अन चान्तर्मुहर्तादपि हीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहुर्तग्रहणं, यस्तु पूर्वकोट्यधिकायुष्कः सोऽसङ्ख्यातवर्षायुष्कबाहेवेष्वेवोत्पद्यते न शद्वेष्चि-1॥२३१॥ |त्युत्कृष्टपदे पूर्वकोट्युपादानम् , आयुर्वन्धं च प्राणिनोऽनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष एव कुर्व
दीप अनुक्रम
[३११
-३१७]
meboryang
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~473~