________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
........ मूलं [१५०] / गाथा ||११९-१२२|| .........
प्रत
सूत्रांक
[१५०]
गाथा:
||--||
बद्धाउएत्ति कालओ केवच्चिरं होइ ?, जहण्णेणं अंतोमुहत्तं उक्कोसेणं पुव्वकोडीतिभागं, अभिमुहनामगोए णं भंते! अभिमुहनामगोएत्ति कालओ केवञ्चिरं होइ ?, जहन्नेणं एकं समयं उक्कोसेणं अंतोमुहत्तं । इयाणी को णओ के संखं इच्छइ-तत्थ णेगमसंगहववहारा तिविहं संख-इच्छंति, तंजहा-एगभविअं बद्धाउअं अभिमुहनामगोतं च, उज्जुसुओ दुविहं संखं इच्छा, तंजहा-बद्धाउअंच अभिमुहनामगोतं च, तिणि सद्दनया अभिमुहणामगोत्तं संखं इच्छंति, से तं जाणयसरीरभविअसरी
रवइरित्ता दव्वसंखा । से तं नोआगमओ दव्वसंखा । से तं दव्वसंखा। सयानं सज्ञया संख्यायतेऽनयेति वा सङ्ख्या, सैव प्रमाणं सयाप्रमाणम् , इह च सङ्ख्याशब्देन सङ्ग्याशलयो योरपि ग्रहणं द्रष्टव्यं, प्राकृतमधिकृत्य समानशब्दाभिधेयखात्, गोशन्देन पशुभूम्यादिवत्, उक्तं च 1-"गोशब्दः पशुभूम्यप्सु, वाग्दिगर्थप्रयोगवान् । मन्दप्रयोगे दृष्ट्यम्बुवज्रवर्गाभिधायकः ॥१॥" एवमिहापि संखा इतिप्राकृतोक्तो सङ्ख्या शङ्खाश्च प्रतीयन्ते, ततो द्वयस्यापि ग्रहणम् । एवं च नामस्थापनाद्रव्यादिविचारेऽपि पक्रान्ते सङ्ख्या शङ्खा वा यन्त्र घटन्ते तत्तत्र प्रस्तावज्ञेन स्वयमेव योज्यमिति। 'से किं तं नामसंखे'त्यादि, सबै पूर्वा
दीप अनुक्रम
[३११
-३१७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~472~