________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
....... मूलं [१५०] / गाथा ||११९-१२२|| ........
प्रत
सूत्रांक
[१५०]
गाथा:
त्युत्कृष्टतस्तु पूर्वकोटिनिभाग एव न परत इति बद्धायुष्कस्य जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः पूर्वकोटीत्रिभाग उक्ता, आभिमुख्यं त्वासन्नतायां सत्यामुपपद्यते अतोऽभिमुखनामगोत्रस्य जघन्यतः समय उत्कृटतस्त्वन्तर्मुहूर्त काल उक्तः, यथोक्तकालात् परतत्रयोऽपि भावशङ्खतां पतिपयन्त इति भावः । इदानीं नैगमादिनयानां मध्ये को नयो यथोक्तत्रिविधशङ्खस्य मध्ये कं शङ्खमिच्छतीति विधार्यते-तत्र नैगमसङ्ग्रहव्यवहाराः स्थूलदृष्टित्वात्रिविधमपि शङ्खमिच्छन्ति, दृश्यते हि स्थूलदृशां कारणे कार्योपचारं कृत्वा इत्थं
व्यपदेशप्रवृत्तिा, यथा राज्याईकुमारे राजशब्दस्य घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि, ऋजुसूत्र एभ्यो CIविशद्धखादायस्यातिव्यवहितत्वेनातिप्रसङ्गभयाद्विविधमेवेच्छति, शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, अतोऽतिप्रसङ्गनिवृत्त्यर्थमेकं चरममेवेच्छन्ति । 'से त' मित्यादि निगमनम् ॥
से किं तं ओवम्मसंखा?, २ चउबिहा पण्णत्ता, तंजहा-अस्थि संतयं संतएणं उवमिजइ, अस्थि संतयं असंतएणं उवमिज्जइ, अस्थि असंतयं संतएणं उवमिज्जइ, अत्थि असंतयं असंतएणं उवमिजइ, तत्थ संतयं संतएणं उवमिज्जइ, जहा संता अरिहंता संतएहिं पुरवरेहिं संतएहि कवाडेहिं संतएहिं वच्छेहि उवमिजइ, तंजहा-पुर
||--||
X-SCk0RANCE
दीप अनुक्रम
[३११
-३१७]
+
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं
~474~