________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूलं [१४६-१४७] / गाथा ||११५-११८|| ................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४६-१४७]
अनुयो० मलधा
वृत्तिः उपक्रमे प्रमाणद्वारं
रीया
॥२१७॥
गाथा: ||--||
किं तं सव्वसाहम्मोवणीए?, २ सव्वसाहम्मे ओवम्मे नस्थि, तहावि तेणेष तस्स ओवम्मं कीरइ जहा-अरिहंतेहिं अरिहंतसरिसं कयं चंकवट्टिणा चक्कवट्टिसरिसं कयं, बलदेवेण बलदेवसरिसं कयं वासुदेवेण वासुदेवसरिसं कयं साहुणा साहुसरिसं कयं, से तं सव्वसाहम्मे, से तं साहम्मोवणीए । से किं तं वेहम्मोवणीए ?, २ तिविहे पपणत्ते, तंजहा-किंचिवेहम्मे पायवेहम्मे सव्ववेहम्मे । से किं तं किंचिवेहम्मे ?, २ जहा सामलेरो न तहा बाहुलेरो जहा बाहुलेरो न तहा सामलेरो, से तं किंचिवेहम्मे । से किं तं पायवेहम्मे ?, २ जहा वायसो न तहा पायसो, जहा पायसो न तहा वायसो, से तं पायवेहम्मे । से किं तं सव्ववेहम्मे?, सव्ववेहम्मे ओवम्मे नस्थि, तहावि ते
व तस्स ओवम्म कीरइ, जहा णीएणं णीअसरिसं कयं दासेण दाससरिसं कयं काकेण काकसरिसं कयं साणेण साणसरिसं कयं पाणेणं पाणसरिसं कयं, से तं सव्ववेहम्मे । से तं वेहम्मोवणीए । से तं ओवम्मे ।
दीप अनुक्रम [३००-३०९]
PROCEROSASSASS
||२१७॥
~445