________________
आगम
(४५)
प्रत
सूत्रांक
[१४६
-१४७]
गाथा:
||--||
दीप
अनुक्रम
[ ३००
-३०९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१४६- १४७] / गाथा ||११५-११८||
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र [४५], चूलिकासूत्र -[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
अनु. ३७
त्ययः सूत्रसिद्धो नवरमनागतकालग्रहणे माहेन्द्रवारुणपरिहारेणात्रेयवायत्र्योत्पाता उपन्यस्ताः तेषां वृष्टिविघातकत्वादितरेषां सुदृष्टिहेतुत्वादिति । 'से तं विसेसदिहं से तं दिवसाहम्मव मित्येतन्निगमनद्वयं दृष्ट| साधर्म्यलक्षणानुमानगत भेदत्रयस्य समर्थनानन्तरं युज्यते, यदि तु सर्ववाचनास्वत्रैव स्थाने दृश्यते, तदा दृष्टसाधर्म्यवतोऽपि सभेदस्यानुमानविशेषत्वात् कालत्रयविषयता योजनीयैवातस्तामप्यभिधाय ततो निग मनद्वयमिदमकारीति प्रतिपत्तव्यं, तदेतदनुमानमिति । अथोपमानमभिधित्सुराह—
से किं तं ओवम्मे ?, २ दुविहे पण्णत्ते, तंजहा- साहम्मोवणीए अ वेहम्मोवणीए अ । से किं तं साहम्मोवणीए ?, २ तिविहे पण्णत्ते, तंजहा - किंचिसाहम्भोवणीए पायसाहम्मोवणीए सव्वसाहम्मोवणीए । से किं तं किंचिसाहम्मोवणीए १, २ जहा मंदरो तहा सरिसवो जहा सरिसवो तहा मंदरो जहा समुद्दो तहा गोप्पयं जहा गोप्पयं तहा समुद्दो जहा आइच्चो तहा खज्जोतो जहा खजोतो तहा आइचो जहा चंदो तहा कुमुदो जहा कुमुदो तहा चंदो, से तं किंचिसाहम्मो० । से किं तं पायसाहम्मोवणीए १, २ जहा गो तहा गवओ जहा गवओ तहा गो, से तं पायसाहम्मो० । से
For Priva&Peronale Only
~444~
www.bryg