________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [१४६-१४७] / गाथा ||११५-११८|| .............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
अनुयो
[१४६-१४७]
मलधारीया
॥२१
॥
गाथा: ||--||
जाव सुकिल्लवपणगुणप्पमाणे, से तं वण्णगुणप्पमाणे । से किं तं गंधगुणप्पमाणे ?, वृत्तिः
उपक्रमे २ दुविहे पण्णत्ते, तंजहा-सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे, से तं गंधगुण
प्रमाणद्वार प्पमाणे। से किं तं रसगुणप्पमाणे?, २ पंचविहे पण्णते, तंजहा-तित्तरसगुणप्पमाणे जाव महररसगुणप्पमाणे, से तं रसगुणप्पमाणे । से किं तं फासगुणप्पमाणे ?, २ अट्रविहे पण्णत्ते, तंजहा-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे, से तं फासगुणप्पमाणे । से किं तं संठाणगुणप्पमाणे ?, २ पंचविहे पण्णत्ते, तंजहा-परिमंडलसंठाणगुणप्पमाणे बद्दसं० स० चउरंस. आययसंठाणगुणप्पमाणे, से तं
संठाणगुणप्पमाणे, से तं अजीवगुणप्पमाणे । भवनं भावो-वस्तुनः परिणामो ज्ञानादिवर्णादिश्च, प्रमितिः प्रमीयते अनेन प्रमीयते स इति वा प्रमाणं, भाव एवं प्रमाण भावप्रमाण, भावसाधनपक्षे प्रमितिः-वस्तुपरिच्छेदस्तद्धेतुत्वाद्भावस्य प्रमाणताऽवसेया, तच भावप्रमाणं त्रिविधं प्रज्ञप्त, तथधा-गुणप्रमाण'मित्यादि, गुणो-ज्ञानादिः स एव प्रमाणं गुणप्रमाणं, प्रमीयते ॥१०॥ |च गुणैर्द्रव्यं, गुणाश्च गुणरूपतया प्रमीयन्तेऽतः प्रमाणता, तथा नीतयो नया:-अनन्तधर्मात्मकस्य वस्तुन ए-k
दीप अनुक्रम
-३०९]]
~431~