________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूलं [१४६-१४७] / गाथा ||११५-११८|| ................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४६-१४७]]
गाथा: ||--||
कांशपरिच्छित्तयः त एवं प्रमाणं नयप्रमाण, सख्यानं सन्ख्या सैव प्रमाणं सख्याप्रमाणं, नयसङ्ख्ये अपि गुणत्वं न व्यभिचरतः, केवलं गुणप्रमाणात् पृथगभिधाने कारणमुपरिष्टादश्यते, तत्र गुणप्रमाणं द्विधाजीवगुणप्रमाणं च अजीवगुणप्रमाणं च, तत्राल्पवक्तव्यत्वादजीवगुणप्रमाणमेव तावदाह-से किं तं अजीवगुणप्पमाणे इत्यादि, एतत्सर्वमपि पाठसिद्धं, नवरं परिमण्डलसंस्थानं घलयादिवत्, वृत्तमयोगोलकवत्, व्यस्रं त्रिकोणं शृङ्गाटकफलवत्, चतुरस्रं समचतुष्कोणम् , आयतं-दीर्घमिति।
से किं तं जीवगुणप्पमाणे?, २ तिविहे पण्णत्ते, तंजहा-णाणगुणप्पमाणे दंसणगुणप्पमाणे चरित्तगुणप्पमाणे । से किं तं गाणगुणप्पमाणे?, २ चउविहे पण्णत्ते, तंजहा-पच्चक्खे अणुमाणे ओंवम्मे आगमे । से किं तं पञ्चक्खे ?, २ दुविहे पण्णत्ते, तंजहा-इंदिअपञ्चक्खे अ णोइंदिअपञ्चक्खे असे किं तं इंदिअपच्चक्खे?, २ पंचविहे पण्णत्ते, तंजहा-सोइंदिअपच्चक्खे चक्खुरिंदियपच्चक्खे घाणिदिअपच्चक्खे जिभिदिअपञ्चक्खे फासिंदिअपञ्चक्खे, से तं इंदियपच्चक्खे । से किं तं णोइंदियपच्चक्खे ?,
दीप अनुक्रम
ARRESSES
अनु. ३६
-३०९]
~432~