________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१४५] / गाथा ||११४...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१४५]
मेताः सद्भूततयाऽसङ्ख्येयाः कल्पनया त्वष्टौ श्रेणयो विस्तरसूचिरिह गृह्यते, 'अहव णमित्यादि, अथवा अकुलतृतीयवर्गमूलस्य द्विकलक्षणस्य यो घनः अष्टौ, एतावत्यः श्रेणयोऽत्र विष्कम्भसूच्यां गृह्यन्ते इति स एवार्थः, तदेवं भुवनपत्यादिसूचिरेषाऽसङ्ख्येयगुणहीना मन्तव्या, शेषं सुखोनेयं यावत् से तं खेत्तपलिओवमेत्ति । तदेवं 'समयावलियमुहुत्तेत्यादिगाथानिर्दिष्टास्तदुपलक्षिताश्चान्येऽप्युच्छासादयो व्याख्याताः कालविभागाः, अत आह-से तं विभागणिप्फपणे त्ति, एवं च समर्थितं कालप्रमाणमित्याह-से तं कालप्पमाणे'त्ति ॥ १४५ ॥ अथ भावप्रमाणमभिधित्सुराह
से किं तं भावप्पमाणे ?, २ तिविहे पण्णत्ते, तंजहा-गुणप्पमाणे नयप्पमाणे संखप्पमाणे (सू० १४६) से किं तं गुणप्पमाणे?, २ दुविहे पण्णत्ते, तंजहा-जीवगुणप्पमाणे अजीवगुणप्पमाणे अ । से किं तं अजीवगुणप्पमाणे?, २ पंचविहे पपणत्ते, तंजहा-वण्णगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्पमाणे, से किं तं वण्णगुणप्पमाणे?, २ पंचविहे पण्णत्ते, तंजहा-कालवण्णगुणप्पमाणे १नारकादिसूचिभ्य एषा प्र.
दीप अनुक्रम [२९९]
~430~