________________
आगम
(४५)
प्रत
सूत्रांक
[ १४५ ]
दीप
अनुक्रम [२९९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [ १४५] / गाथा || १९४...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
।। १९८ ।।
Ja Ebe
पं० तं०- बद्धेल्या य मुकेल्या य, तत्थ णं जे ते बद्धेल्या ते णं अनंता अनंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अणंता लोगा दव्वओ सिद्धेहिं अनंतगुणा सव्वजीवाणं अनंतभागूणा, तत्थ णं जे ते मुक्केल्ल्या ते णं अनंता अर्णताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ खेत्तओ अनंता लोगा दव्वओ सव्वजीवेहिं अनंतगुणा सव्वजीववग्गस्स अणंतभागो । केवइ० कम्मगसरीरा पं० १, गो० ! दुविहा पण्णत्ता, तंजहा- बद्धे० मुक्के० जहा तेअगसरीरा तहा कम्मगसरीरावि भाणिअव्वा ।
तत्र नारदेवानामेतानि सर्वदैव बद्धानि संभवन्ति, मनुष्यतिरश्चां तु वैक्रियलब्धिमतामुत्तरवैक्रियकरणकाले, ततः सामान्येन चतुर्गतिकानामपि जीवानाममूनि बद्धान्यसङ्ख्येयानि लभ्यन्ते तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि क्षेत्रतस्तु पूर्वोक्तप्रतरासङ्गरूयेय भागवर्त्य सङ्ख्येयश्रेणीनां यः प्रदेशराशिस्तत्सङ्ख्यानि संभवन्ति, मुक्तानि यथौदारिकाणि तथैव २ । अथधत एवाहार काण्याहू'केवइया णं भंते! आहारगेत्यादि, एतानि बद्धानि चतुर्दशपूर्वविदो विहाय नापरस्य संभवन्ति, अन्तरं चैषां
For P&Pase Cnly
~ 407~
वृत्तिः
उपक्रमे
प्रमाणद्वारं
॥ १९८ ॥