________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१४५] / गाथा ||११४...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१४५]
दीप अनुक्रम [२९९]
C4SACROGRA SASSASSASSEX
विषमुक्तौदारिकशरीरस्थानन्तभेदभिन्नत्वात् तेषां च भेदानां प्रत्येकं तदवयवत्वेन प्रस्तुतशरीरोपचाराद। एतेषां च भेदानां प्रकृतशरीरपरिणामत्यागे अन्येषां तत्परिणामवतामुत्पत्तिसम्भवाद् यथोक्तानन्तकसख्यान्यौदारिकशरीराणि लोके न कदाचिद्व्यवच्छिद्यन्त इति स्थितं, तदेवमोघत उक्ता औदारिकशरीरसइण्या, विभागतस्तूपरिष्टात् क्रमप्राप्तामिमां वक्ष्यति । अथौघत एव वैक्रियसण्यामाह
केवइआणं भंते! वेउव्विअसरीरा पं०? गो! दुविहा पं०, तं०-बद्धेलया य मुकेल्लया य, तत्थ णं जे ते बद्धेल्या ते णं असंखिजा असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं अवहीरंति कालओ खेत्तओ असंखिजाओ सेढीओ पयरस्स असंखेजइभागो, तत्थ णं जेते मुक्केल्या ते णं अणंता अणंताहिं उस्सप्पिणीओसप्पिणीहिं अवहीरंति कालओ सेसं जहा ओरालिअस्स मुक्केल्लया तहा एएवि भाणिअव्वा । केवइ० आहारगस०? गो०! दुविहा० बढे० मुक्के०, तत्थ णं जे ते बद्धेल्लया ते णं सिअ अस्थि सिअ नत्थि, जइ अस्थि जहण्णेणं एगो वा दो वा तिषिण वा उक्कोसेणं सहस्सपुहतं, मुक्केल्लया जहा ओरा. तहा भाणिअव्वा । केवइया णं भंते! तेअगसरीरा पं०१, गो०! दुविहा
~406~