________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [१४४] / गाथा ||११४...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रमाणदार
प्रत सूत्रांक [१४४]
दीप
अनुयो खिज्जा अणता?, गो०! असंखेजा जेरइया असंखेजा असुरकुमारा जाव असंखेज्जा
वृत्तिः मलधाथणियकुमारा असंखिजा पुढवीकाइया जाव असंखिज्जा वाउकाइआ अणंता वणस्स
उपकम रीया
इकाइआ असंखेजा वेइंदिआ जाव असंखिज्जा चउरिंदिया असंखिज्जा पंचिंदियति॥१९४॥
रिक्खजोणिआ असंखिज्जा मणुस्सा असंखिज्जा वाणमंतरा असंखिजा जोइसिआ असंखेजा बेमाणिआ अणंता सिद्धा, से एएणऽटेणं गो०! एवं वुच्चइ-नो संखिजा नो
असंखिज्जा अणंता (सू० १४४) P ययेतैष्टिवादे द्रव्याणि मीयन्ते तहि कतिविधानि भदन्त ! तावद् द्रव्याणि प्रज्ञप्तानि?, गौतम! द्विवि-12 धानि प्रज्ञप्तानि, तदेवाह-'जीवदब्धा य अजीवदवा ' । तत्राल्पवक्तव्यत्वात् पश्चानिर्दिष्टान्यप्यजीवद्रव्याणि व्याचिख्यासुराह-अजीवदब्बाणं भंते! कइविहे त्यादि सुगमं यावद् 'धम्मत्यिकाएं' इत्यादि,
एकोऽपि धर्मास्तिकायो नयमतभेदात्रिधा भिद्यते, तच्च सङ्ग्रहनयाभिप्रायादेक एव धर्मास्तिकाय:-पूर्वोक्तप-10 18| दार्थः, व्यवहारनयाभिप्रायात्तु बुद्धिपरिकल्पितो द्विभागत्रिभागादिकस्तस्यैव देशः, यथा सम्पूर्णी धर्मास्ति-18॥१९४॥
कायो जीवादिगत्युपष्टम्भकं द्रव्यमिष्यते एवं तद्देशा अपि तदुपष्टम्भकानि पृथगेव द्रब्याणीति भावः, काजु
अनुक्रम [२९८]
~399~