________________
आगम
(४५)
प्रत
सूत्रांक
[१४४]
दीप
अनुक्रम
[२९८]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१४४] / गाथा ||११४... ||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
सूत्राभिप्रायतस्तु स्वकीयस्वकीयसामर्थ्येन जीवादिगत्युपष्टम्भे व्याप्रियमाणास्तस्य प्रदेशा बुद्धिपरिकल्पिता निर्विभागा भागाः पृथगेव द्रव्याणि, एवं अधर्माकाशास्तिकाययोरपि प्रत्येकं त्रयस्त्रयो भेदा वाच्याः, 'अद्वासमय' इत्यत्रैकवचनं वर्तमानकालसमयस्यैव एकस्य सत्त्वादतीतानागतयोस्तु निश्चयनयमतेन विनष्टत्वानुत्पन्नत्वाभ्यामसत्त्वाद्, अत एवेह देशप्रदेशचिन्ता न कृता, एकस्मिन् समये निरंशत्वेन तदसम्भवात्, तदेवं दशविधान्यरूप्यजीवद्रव्याणि । रूप्यजीवद्रव्याणि तु स्कन्धादिभेदाचतुर्द्धा तत्र स्कन्धा-द्व्यणुकादयोऽनन्ताणुका वसानाः, देशास्तु तद्विभागविभागादिरूपा अवयवाः, प्रदेशाः पुनस्तदवयवभूता एवं निरंशा भागाः परमाणुपुद्गलाः स्कन्धभावमनापन्नाः एकाकिनः परमाणवः तानि च रूपद्रव्याण्यनन्तानि कथमित्याह- 'अनंता परमाणुपोग्गला' इत्यादि, एते च स्कन्धादयः प्रत्येकमनन्ताः । अथ जीवद्रव्याणि विचारयितुमाह- 'जीवदन्वाणं भंते! किं संखेजा' इत्यादि, यस्मान्नारकादिराशयः प्रत्येकमसङ्ख्याताः वनस्पतयः सिद्धावानन्ता अतो जीवद्रव्याण्यनन्तान्येवेत्यर्थः ॥ १४४ ॥ तत्र नारकादयोऽसङ्ख्येयादिखरूपतः सामान्येन प्रोक्ता विशेषतस्तु तदसङ्ख्येयकं कियत्प्रमाणमिति न ज्ञायते, औदारिकादिशरीरविचारे च तत्परज्ञानं सिद्ध्यति औदारिकादिशरीरखरूपयेोधश्व विनेयानां संपयते इति चेतसि निधाय जीवाजीवद्रव्यविचारप्रस्तावाच्छरीराणां तदुभयरूपत्वात्तानि विचारयितुमुपक्रमते
कइविहा णं भंते! सरीरा पं०?, गो० ! पंच सरीरा पण्णत्ता, तंजहा - ओरालिए वेड
अथ 'शरीर' प्ररूपणा क्रियते
For P&Perase Cinly
~ 400~