________________
आगम
(४५)
प्रत
सूत्रांक
[१४४]
दीप
अनुक्रम
[२९८]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१४४] / गाथा ||११४...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
जहा - रूवीअजीवदव्वा य अरूवीअजीवदव्वा य । अरूवीअजीवदव्वाणं भंते! कइविहा पण्णत्ता ?, गो० ! दसविहा पण्णत्ता, तंजहा-धम्मस्थिकाए धम्मत्थिकायस देसा धम्मत्थिकायस्स पएसा अधम्मत्थिकाए अधम्मत्थिकाचस्स देसा अधम्मत्थिकायस्स परसा आगासत्थिकाए आगासत्थिकायस्स देसा आगास० पएसा, अद्धासमए | रुवीअजीवदव्वाणं भंते! कइविहा पं० ?, गो० ! चउव्विहा पण्णत्ता, तंजहा -खंधा खंधदेसा खंधप्पएसा परमाणुपोग्गला, ते णं भंते! किं संखिज्जा असंखिजा अनंता ?, गो० ! संखेज्जानो असंखेजा अनंता, से केणट्टेणं भंते! एवं बुच्चइ - नो संखेज्जा नो असंखेज्जा अणंता ?, गो० ! अनंता परमाणुपोग्गला अनंता दुपएसिआ खंधा जाव अनंता अनंतपएसिआ खंधा, से एएणऽट्टेणं गो० ! एवं बुच्चइ-नो संखेज्जा नो अ० अणंसा । जीवदव्वाणं भंते । किं संखिजा असंखिजा अनंता ?, गो०! नो संखिजा नो असंखिजा अनंता, से केणट्टेणं भंते! एवं बुच्चइ-नो संखिजा नो असं
For P&Pealise Cinly
~398~