________________
आगम
(४५)
प्रत
सूत्रांक
[१४३]
गाथा:
II--II
दीप अनुक्रम [२९३
-२९७]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१४३] / गाथा ||११३-११४||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ १९३ ॥
तस्य पल्यस्यान्तर्गतास्ते केचिदप्याकाशप्रदेशा विद्यन्ते ये तैर्वालाप्रैरस्पृष्टाः १, पूर्वोक्तप्रकारेण वालाग्राणां तत्र निविडतयाऽवस्थापनाच्छिद्रस्य कचिदप्यसम्भवाद् दुरुपपादमिदं यत्तत्रास्पृष्टा नभःप्रदेशाः सन्तीति प्रच्छकाभिप्रायः, तत्रोत्तरं हन्तास्त्येतत् नात्र सन्देहः कर्तव्यः, इदं च दृष्टान्तमन्तरेण वाङ्मात्रतः प्रतिपतुमशक्तः पुनर्विनेयः पृच्छति यथा कोऽत्र दृष्टान्तः ?, प्रज्ञापक आह- 'से जहानामए' इत्यादि, अयमत्र भावार्थ:- कूष्माण्डानां पुंस्फलानां भृते कोष्टके स्थूलदृष्टीनां तावद् भृतोऽयमिति प्रतीतिर्भवति, अथ कूष्माण्डानां वादरत्वात् परस्परं तानि छिद्राणि संभाव्यन्ते येष्वद्यापि मातुलिङ्गानि - बीजपूरकाणि मान्ति, तत्प्रक्षेपे च पुनर्भूतोऽयमिति प्रतीतावपि मातुलिङ्गच्छिद्रेषु विल्वानि प्रक्षिप्तानि तान्यपि मान्तीत्येवं तावद् यावत्सर्षप च्छिद्रेषु गङ्गावालुका प्रक्षिप्ता साऽपि माता, एवमवगदृष्टयो यद्यपि यथोक्तपत्ये शुषिराभावतोस्पृष्टनभः प्रदेशान्न संभावयन्ति तथापि वालाग्राणां बादरत्वादाकाशप्रदेशानां तु सूक्ष्मत्वात् सन्त्येवासख्याता अस्पृष्टा नभः प्रदेशाः दृश्यते च निविडतया सम्भाव्यमानेऽपि स्तम्भादौ आस्फालितायः कीलकानां बहूनां तदन्तः प्रवेशः न चासौ शुषिरमन्तरेण संभवति, एवमिहापि भावनीयम् ॥ १४३ ॥
कइविहाणं भंते! दव्वा पण्णत्ता ?, गो० ! दुबिहा पण्णत्ता, तंजहा जीवदव्वा य अजीवदव्वा य । अजीवदव्वा णं भंते! कइविहा पण्णत्ता ?, गो० ! दुविहा प०, तं
अथ जीवादि 'द्रव्य प्ररूपणा क्रियते
For P&Pase City
~397~
2
वृत्तिः
उपक्र प्रमाणद्वारं
॥ १९३ ॥