________________
आगम
(४५)
प्रत
सूत्रांक
[१४२ ]
गाथा:
II--II
दीप
अनुक्रम [ २८९
-२९२]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१४२] / गाथा ||१११-११२ ||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
।। १८६ ॥
Ja Econ
अंतो० को दस वा०, अपजत्तगबा० जह० अं० उक्कोसे० अंतो०, पज्जत्तगबादरवण० जहन्नेणं अं॰ उक्कोसेणं दस वास० अंतोमुहुतूणाई । वेइंदिआणं भंते! केव० पं० ?, गो० ! जहन्नेणं अंतोमुहुत्तं उक्को० बारस संवच्छराणि, अपज्जत्तगबेइंदिआणं पुच्छा, गो० ! जहनेणवितोमुहुत्तं उक्कोसेणवि अं०, पज्जत्तगवेई० जह० अं० उक्को० बारससं० अंतोमुत्तूणाई | इंदिआणं पुच्छा, गो० ! जह० अं० उक्को० एगुणपण्णासं राइदिआणं, अपजत्तगतेइंदिआणं पुच्छा, गो० ! जहणणेणवि अंतो० उक्कोसे अं०, पज्जत्तगतेइं० पुच्छा, गो० ! जह० अंतोमुहुत्तं उक्को० एगुणपण्णासं राईदिआई अंतोमुहुत्तूणाई | चउरिंदिआणं भंते! केवइ० पं० ?, गो० ! जह० अंतो० उक्को० छम्मासा, अपज्जत्तगच उरिंदिआणं पुच्छा, गो० ! जहन्नेणवि अंतो० उक्कोसेणवि अंतो०, पज्जतगचउरिंदिआणं पुच्छा, गो० ! जहन्नेणं अं० उक्को० छम्मासा अंतो० । पंचिंदियतिरिक्खजोणिआणं भंते! केवइ० पं० ?, गो० ! जह० अंतोमुडुतं उक्को० तिपिण पलि
अस्य सूत्रस्य क्रम: ‘१४०' वर्तते, परन्तु मुद्रण अशुद्धित्वात् '१४२' इति क्रम मुद्रितं
~383~
se City
वृत्तिः उपक्रमे प्रमाणद्वारं
॥ १८६ ॥