________________
आगम
(४५)
प्रत
सूत्रांक
[१४२ ]
गाथा:
II--II
दीप
अनुक्रम [ २८९
-२९२]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१४२] / गाथा ||१११-११२ ||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनु. ३२
ओवमाई, जलयरपंचिंदियतिरिक्खजोणिआणं भंते! केवइयं कालं ठिई पं० १, गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी, संमुच्छिमजलयरपंचिंदियपुच्छा, गो० ! जनेणं अंतो० उक्को० पुव्वकोडी, अपज्जत्तयसंमुच्छिमजलयरपंचिंदियपुच्छा, गो० ! जहन्नेणवि अंतो॰ उक्कोसेणवि अंतो०, पज्जत्तयसंमुच्छिमजलयरपंचिंदियपुच्छा, गो० ! जह० अंतो० उक्को० पुव्वकोडी अंतोमुहुत्तूणा, गन्भवक्कंतियजलयरपंचिंदियपुच्छा, गो० ! जहनेणं अंतोमुहुतं उक्कोसेणं पुण्वकोडी, अपज्जत्तगगब्भवकंतियजलयरपंचिंदियपुच्छा, गो० ! जहन्नेणवि अंतो० उक्कोसेणवि अंतो०, पज्जत्तगगब्भवक्कंतियजलयपंचिंदिपुच्छा, गो० ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी अंतोमुहुत्तूणा, चउप्पयथलयरपंचिंदियपुच्छा, गो० ! जह० अंतो० उक्को० तिण्णि पलिओवमाई, संमुच्छिमच उप्पयथलयरपंचिंदिय जाव गो० ! जह० अंतो० उक्को० चउरासीइं वाससह - स्साई, अपज्जत्तयसंमुच्छिमचउप्पयथलयरपंचिंदियजाव गो० ! जहन्नेणवि अंतो०
For P&False Cinly
अस्य सूत्रस्य क्रम: ‘१४०' वर्तते, परन्तु मुद्रण अशुद्धित्वात् '१४२' इति क्रम मुद्रितं
~ 384~
ww