________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१४२] / गाथा ||१११-११२|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१४२]
CANDRA
गाथा: ||--||
बादरआ० जह. अंतोमुहत्तं उको सत्तवासस० अंतोमुहत्तूणाई। तेउकाइआणं जह अं० उक्को तिण्णि राइंदिआई, सुहमते. ओहिआणं अपज्जत्तगाणं पजत्तगाणं तिण्हवि जहण्णेणवि अंतो. उक्कोसेणवि अंक, बादरतेउकाइयाणं ज० अन्तो. उकोसेणं तिण्णि रा०, अपजत्तबा० ते० जहन्नेणवि अन्तो उक्को० अन्तो० पजत्तगबाद० जह० अंतोमु० उक्को तिण्णि रा० अंतोमुः। वाउका. जहन्नेणं अंतोमुहुत्तं उको तिपिण वाससहस्साई, सुहमवाउ० ओहिआणं अपजत्तगाणं पजत्तगाण यतिण्हवि जहण्णेणऽवि अंतो० उक्कोसे० अंक, बादरवा० ज० अन्तो० उक्को तिषिण वा०, अपज्जत्तगबादरवाउकाइ० जह० अं० उक्कोसेणवि अं०, पजत्तगवादरवाउ० जह• अंतोमुहत्तं उक्को तिण्णि वा० अंतोमु० । वणस्सइकाइआणं जहन्नेणं अं० उक्को० दस वाससहस्साइं, सुहमवणस्सइका. ओहिआणं अपजत्तगाणं पज्जत्तगाण य तिण्हवि जहण्णेणवि अंतोमु० उक्कोसे० अंक, बादरवणस्सइकाइआणं जह.
दीप
अनुक्रम
[२८९
-२९२]
Jamiac
अस्य सूत्रस्य क्रम: १४०' वर्तते, परन्तु मुद्रण अशुद्धित्वात् १४२' इति क्रम मुद्रितं
~382~