SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ................ मूलं [१३८] / गाथा ||१०३...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३८] गाथा: अनुयोलोचितकारी मेधावी-सकृच्छ्रुतदृष्टकर्मज्ञः निपुण-उपायारम्भकः निपुणशिल्पोपगतः-सूक्ष्मशिल्पसमन्वितः वृत्तिः मलधा एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानं, स इत्यम्भूत एका महती पटसाटिकां | उपक्रम रीया पट्टसाटिका वा पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानं, गृहीत्वा 'सयराहमिति सकृत् झटिति कृस्वे- प्रमाणद्वारं ॥१७॥ त्यर्थः, हस्तमात्रमपसारयेत्-पाटयेदित्यर्थः, तत्रैवं स्थिते प्रेरकः-शिष्यः प्रज्ञापयतीति प्रज्ञापको-गुरुस्तमेवमवादीत्, किम् ?-येन कालेन तेन तुण्णागदारकेण तस्याः पटसाटिकायाः पसाटिकाया वा सकूद्धस्तमात्रमपसारित-पाटितमसी समयो भवति?, प्रज्ञापक आह-नायमर्थः समर्थ:-नैतदेवमित्युक्तं भवति, कस्मादिति | पृष्ट उपपत्तिमाह-यस्मात् सख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववेद, एकार्था वा सर्वेऽप्यमी समुदायवाचकाः, पदसाटिका निष्पद्यते, तत्र च 'उवरिल्लेत्ति उपरितने तन्तौ अच्छिन्ने-अविदारिते 'हेडिहल्ले'त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छियते अन्यस्मिन् काले आधस्त्या, तस्मादसी समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत्-येन कालेन तेन तुन्नागदारकेण तस्या:पटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समयः?, किं भवतीति शेषः, अत्र प्रज्ञापक आह-न भवतीति, क| स्मात् ?, यस्मात्सङ्ख्येयानां 'पक्ष्मणां' लोके प्रतीतस्वरूपाणां समुदायेत्यादि सर्व तथैव यावत्तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकमित्याशुपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयं, नवरमनन्तानां परमाणूनां वि IA|१७७॥ |शिष्टैकपरिणामापत्तिः सातः, तेषामनन्तानां यः समुदयः-संयोगस्तेषां समुदयानां या अन्योऽन्यानुगति कर CALSACCASCENERALA दीप अनुक्रम [२७५-२७९] ~365~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy