________________
आगम
(४५)
प्रत
सूत्रांक
[१३८]
गाथा:
II--II
दीप अनुक्रम [२७५
-२७९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [ १३८] / गाथा || १०३...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
वयस्त्वाभावात् तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भः अन्ये तु वर्णादिगुणोपचितोऽभिनवस्तरुण इति व्याचक्षते, बलं सामर्थ्यं तदस्यास्तीति बलवान्, युगं सुषमदुष्यमादिकालः सोऽदृष्टो - निरुपद्रवो विशिष्टव लहे तु र्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरितीत्थं विशेषणं, 'जुवाणोति युवा-यौवनस्थः प्राप्तवया एष इत्यैवम् अणति व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्ट वयोऽवस्थापरिग्रहार्थमेतद्विशेषणम्, अल्पशब्दोऽभाववचनः, अल्प आतङ्को रोगो यस्य स तथा निरातङ्क इत्यर्थः स्थिरः प्रकृतपदं पाठ्यतोऽकम्पोऽग्रहस्तो- हस्ताग्रं यस्य स तथा दृढं पाणिपादं यस्य पार्श्व पृष्ठ्यन्तरे च ऊरू च परिणते-परिनि ष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः, 'तलयमलजुयलपरिघणिभवाहू' तलौ-तालवृक्षौ तयोर्यमल समश्रेणीकं यद युगलं द्वयं परिषश्च-अर्गला तन्निभौ-तत्सदृशौ दीर्घसरलपीनत्वादिना बाह यस्य स तथा आगन्तुकोपकरणजं सामर्थ्यमाह - 'चर्मेष्टकाद्रुघणमुष्टिकसमाहतनिचितगात्र काय:' चर्मेष्टकया दुघणेन मुष्टिकेन च समाहतानि प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि - निविडीकृतानि गात्राणि स्कन्धोरुपृष्टादीनि यत्र स तथाविधः कायो- देहो यस्य स तथा चर्मेष्टकादयश्च लोकप्रतीता एव, 'औरस्य यल समन्वागत' आन्तरोत्साहवीर्ययुक्तः, व्यायामवत्तां दर्शयति- 'लङ्घनप्लवनजवनव्यायामसमर्थः ' जवनशब्दः शीधवचनः, छेकः-प्रयोगज्ञः दक्षः शीघ्रकारी प्राप्तार्थः- अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये, कुशल:-आ
For P&Praise Cly
~364~
entery