________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३८] / गाथा ||१०३...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
..................
प्रत
सूत्रांक
[१३८]
अनुयो मलधारीया
उपकमे
गाथा:
तस्स तंतुस्स उपरिल्ले पम्हे छिपणे से समए भवइ?, न भवइ, कम्हा?, जम्हा अणं
वृत्तिः ताणं संघायाणं समुदयसमितिसमागमेणं एगे पम्हे निप्फज्जइ, उवरिल्ले संघाए अविसंघाइए हेट्रिल्ले संघाए न विसंघाइज्जइ, अण्णंमि काले उवरिल्ले संघाए विसंघाइजइ
प्रमाणद्वार अपणमि काले हिटिल्ले संघाए विसंघाइजइ, तम्हा से समए न भवइ । एत्तोऽवि अ
णं सुहमतराए समय पण्णत्ते समणाउसो!।। अथ कोऽयं समय इति पृष्टे सत्याह-समयस्य प्ररूपणां-विस्तरवती व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षे. पतः कथितोऽपि नासौ सम्यक् प्रतीतिपथमवतरतीति भावः, तदेवाह-'से जहानामए' इत्यादि, स कश्चित् |
यथानामको-यत्प्रकारनामा देवदत्तादिनामेत्यर्थः, 'तुषणागदारए' सूचिक इत्यर्थः, 'स्यात् भवेत्, यः किमिकात्याह-तरुणादिविशेषणविशिष्टः पटसाटिका पट्टसाटिकां वा गृहीत्वा 'सयराह झटिति कृत्वा हस्तमात्रम-19
पसारयेत्-पाटयेदिति सण्टङ्कः, अथवा 'सं इति पूर्ववत् 'यथेत्युपदर्शने नामेति सम्भावनायाम् 'ए' इति वाक्यालङ्कारे, ततश्च स कश्चिदेव तावत्संभाव्यते तुपणागदारको यस्तरुणादिविशेषणः 'स्यात् कदाचित् पटसाटिका पट्टसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत्-पाटयेदिति तथैव सम्बन्धः, तत्र तरुणः- १७६ ॥ प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन?, नैवम्, आसन्नमृत्योः प्रवर्द्धमान
दीप अनुक्रम [२७५-२७९]
~363~