________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूल [१३८] / गाथा ||१०३...|| पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३८]
गाथा:
||--||
ASSESSES
हत्थमेत्तं ओसारेजा, तत्थ चोअए पण्णवयं एवं वयासी-जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडिआए वा पट्टसाडिआए वा सयराहं हत्थमेत्ते ओसारिए से समए भवइ ?, नो इण? समढे, कम्हा?, जम्हा संखेजाणं तंतूणं समुदयसमितिसमागमेणं एगा पडसाडिआ निप्फजइ, उवरिल्लंमि तंतुमि अच्छिण्णे हिडिल्ले तंतू न छिज्जइ, अण्णंमि काले उवरिल्ले तंतू छिजइ अण्णमि काले हिटिल्ले तंतू छिज्जइ, तम्हा से समए न भवइ । एवं वयंतं पण्णवयं चोयए एवं वयासी-जेणं कालेणं तेणं तुण्णागदारएणं तीसे पडसाडिआए वा पट्टसाडिए वा उवरिल्ले तंतू छिपणे से समए भवइ ?, न भवइ, कम्हा?, जम्हा संखेजाणं पम्हाणं समुदयसमितिसमागमेणं एगे तंतू निप्फज्जइ, उवरिल्ले पम्हे अच्छिपणे हेटिल्ले पम्हे न छिज्जइ, अपणंमि काले उवरिल्ले पम्हे छिजइ अण्णंमि काले हेट्टिल्ले पम्हे छिजइ, तम्हा? से समए न भवइ । एवं वयंतं पण्णवयं चोअए एवं• वयासी-जेणं कालेणं तेणं तुण्णागदारपणं
दीप अनुक्रम [२७५-२७९]
~362~