________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३५-१३७] / गाथा ||१०३|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३५-१३७]
गाथा:
||१||
अनुयो० १३६) ॥ से किं तं विभागनिप्फण्णे ?,-समयावलिअमुहुत्ता दिवसअहोरत्तपक्खमासा वृत्तिः मलधाय। संवच्छरजुगपलिआ सागरओसप्पिपरिअहा ॥ १॥ (सू० १३७)
उपक्रमे रीया
प्रमाणद्वारं गतार्थमेव, नवरमिह प्रदेशा:-कालस्य निर्विभागा भागाः, तैर्निष्पन्न प्रदेशनिष्पन्न, तत्रैकसमयस्थितिकः। ॥ १७५॥ परमाणुः स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नो, द्विसमयस्थितिकस्तु द्वाभ्याम् , एवं यावदसङ्ख्येयसमय
स्थितिकोऽसख्येयैः कालप्रदेशनिवृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति, प्रमाणता चेह प्रदे-11
शनिष्पन्नद्रव्यप्रमाणवद्भावनीया, विभागनिष्पन्नं तु समयादि, तथा चाह-समयावलिय'गाहा, एतां च Fगार्धा स्वयमेव विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थ तावदाह
से किं तं समए?, समयस्स णं परूवणं करिस्सामि, से जहानामए तुपणागदारए सिआ तरुणे बलवं जुग जुवाणे अप्पातंके थिरग्गहत्थे दढपाणिपायपासपिटुंतरोरुपरिणते तलजमलजुयलपरिघणिभवाहू चम्मेट्रगदुहणमुटिअसमाहतनिचितगत्तकाए उरस्सबलसमण्णागए लंघणपवणजइणवायामसमत्थे छेए दक्खे पत्तट्टे कुसले मेहावी निउणे निउणसिप्पोवगए एगं महतीं पडसाडियं (वा) पट्टसाडियं वा गहाय सयराह
SCIENDSAX MOSHDSACROSS
दीप अनुक्रम [२७१-२७४]
॥१७५।।
अथ 'समय' वक्तव्यता आरभ्यते
~361~