________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१३४] / गाथा ||१०१-१०२|| .......................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१३४]
वृत्तिः उपक्रमे
गाथा:
||--||
अनुयो० लियाण'ति नरकावासपतीनां 'निरयपत्थडाणति 'तेरकारस नव सत्त पंच तिनि य तहेव एको येत्यादिना 8 मलधा
टीप्रतिपादितानां नरकग्रस्तटानां, शेषं प्रतीतं, नवरं 'टकाणं ति छिन्नटकानां कूडाण'ति रत्नकुटादीनां 'सेला-I रीया जति मुण्डपर्वतानां 'सिहरीण'ति पर्वतानामेव शिखरवतां 'पदभाराणं ति तेषामेवेषन्नतानां 'वेलाणं'ति
जलधिवेलाविषयभूमीनामूर्खाधोभूमिमध्येऽवगाहः, तदेवम् 'अंगुलविहत्थिरयणी'त्यादिगाथोपन्यस्ताङ्गुला॥१७॥दीनि योजनावसानानि पदानि व्याख्यातानि । साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह
से समासओ तिविहे पण्णत्ते, तंजहा-सेडीअंगुले पयरंगुले घणंगुले, असंखेजाओ जोयणकोडाकोडीओ सेढी, सेढी सेढीए गुणिया पयरं, पयरं सेढीए गुणियं लोगो, संखेजएणं लोगो गुणिओ संखेजा लोगा असंखेज्जएणं लोगो गुणिओ असंखेज्जा लोगा अणंतेणं लोगो गुणिओ अणंता लोगा । एएसि णं सेढिअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा?, सव्वथोवे सेढिअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखिजगुणे, से तं पमाणंगुले। से तं विभागनिष्फपणे । से तं खेत्तप्पमाणे (सू०१३४)
M
दीप अनुक्रम
COMSACANACAN
[२५७
-२७०]
॥१७३॥
~357~