________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............................. मूलं [१३४] / गाथा ||१०१-१०२|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३४]
गाथा: ||--||
CCCCESCAR
'अस्संखेज्जाउ जोयणकोडाकोडीओ सेदित्ति अनन्तरनिर्णीतप्रमाणाङ्गलेन यद्योजनं तेन योजनेनासङ्ख्यया योजनकोटीकोव्यः संवर्तितसमचतुरस्रीकृतलोकस्यैका श्रेणिर्भवति, कथं पुनलोकः संवर्य समचतुरश्रीक्रियते?, उच्यते,इह स्वरूपतो लोकस्तावञ्चतुर्दशरजूच्छ्रिता, अधस्ताद्देशोनससरज्जुविस्तरः, तिर्यग्लोकमध्ये एकपारज्जुविस्तृतः, प्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णी, उपरि तु लोकान्ते एकरज्जुविष्कम्भा, शेषस्थानेषु कचिस्को-४
|ऽप्यनियतो विस्तरः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं | दावा यावदवसेयम् । एवं स्थितोऽसौ लोको बुद्धिपरिकल्पनया संवर्त्य धनीक्रियते, तथाहि-रज्जुविस्तीर्णाया-ISK
खसनाडिकाया दक्षिणदिग्वबंधोलोकखण्डमधस्ताद्देशोनरज्जुनयविस्तीर्ण क्रमेण हीयमानविस्तरं तदेवोपरिधाद्रज्ज्वसङ्ख्येयभागविष्कम्भं सातिरेकससरज्जूच्छ्रितं गृहीखात्रसनाडिकाया एवोत्तरपार्वे विपरीतं सङ्घात्यते, अधस्तनं भागमुपरिकृत्वा उपरितन चाधः समानीय संयोज्यत इत्यर्थः, एवं च कृते अधोवर्तिलोकस्याई दे-18 शोनरज्जुचतुष्टयविस्तीर्ण सातिरेकसप्तरजूच्छ्रितं वाहल्यतोऽपि अधः कचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतवाहल्यं जायते, इदानीमुपरितनलोकार्द्ध संवर्त्यते-तत्रापि रज्जुविस्तरापास्त्रसनाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रह्मलोकमध्ये प्रत्येक द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे| अघस्तु रत्नप्रभाक्षुल्लकातरसमीपे अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुत्रयोच्छ्रिते बुद्ध्या गृहीत्वा । तस्या एवोत्तरपाचे पूर्वोक्तस्वरूपेण वैपरीवेन सहायेते, एवं च कृते उपरितनं लोकस्याई द्वाभ्यामङ्गुलसह-15
दीप अनुक्रम
C
[२५७
-२७०]
ASS KC
~358~