________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप
अनुक्रम [२५७
-२७०]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१३४] / गाथा ||१०१-१०२||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
यद्येवमुत्सेधाङ्गुलात्प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुणमुक्तं ?, सत्यं, किन्तु प्रमाणाङ्गुलस्यातृतीयोत्सेधानुरूपं बाहुल्यमस्ति ततो यदा स्वकीयबाहुल्येन युक्तं यथाऽवस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गुलाच्चतुः शतगुणमेव भवति यदा स्वर्धतृतीयोत्सेधाङ्गुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्ध्य गुण्यते तदा अङ्गुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते, इदमुक्तं भवति-अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भे स्वर्द्धाङ्गुलं, ततोऽस्यापि दैयच्छतद्वयं गृहीत्वा विष्कम्भोऽलप्रमाणः संपद्येते, तथा च सत्यहुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाङ्गुलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधाला तत्सहस्रगुणमुक्तं, वस्तुतस्तु चतुःशतगुणमेत्र, अत एव पृथ्वीपर्वतविमानादिमानान्यनेनैव चतुःशतगुणेन अर्द्धतृतीयाङ्गुललक्ष| णखविष्कम्भान्वितेनानीयन्ते न तु सहस्रगुणया अङ्गुलविष्कम्भया सूच्येति शेषं भावितार्थे, यावत् 'पुढ वीणं'ति रत्नप्रभादीनां 'कंडाणं'ति रत्नकाण्डादीनां 'पातालाणं'ति पातालकलशानां 'भवणाणं'ति भवनप त्यावासादीनां 'भवणपत्थडाण'ति भवप्रस्तटा नरकप्रस्तटान्तरे तेषां 'निरयाणं'ति नरकावासानां 'निरयाव
१] अन्तर्भूत्या संपायते इति.
For P&Pase City
~356~