________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१३४] / गाथा ||१०१-१०२|| .......................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
वृत्ति
उपक्रम
[१३४]
रीया
गाथा: ||--||
अनुयोनिश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीरस्याङ्गुिलं, कथमलधा- मिदम् ', उच्यते, श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विशत्युत्सेधाङ्गुलमानत्वादष्टष-31
नाट्यधिकशताङ्गलमानो भगवानुत्सेधाङ्गुलेन सिद्धो भवति, स एव चात्माङ्गुलेन मतान्तरमाश्रित्य खहस्तेन प्रमाणद्वार
सार्द्धहस्तत्रयमानत्वाचतुरशीत्यङ्गुलमानो गीयते, अतः सामोदेकमुत्सेधाजुलं श्रीमन्महावीरास्माङ्गलापे॥१७२॥
क्षया अर्धाङ्गलमेव भवति, येषां तु मतेन भगवानात्माङ्गुलेनाष्टोत्तरशताङ्गुलमानः खहस्तेन सार्द्धहस्तचतु-18 |ष्टयमानत्वात् तन्मतेन भगवत एकस्मिनात्माङ्गुले-एकमुत्सेधाङ्गुलं तस्य च पञ्च नवमभागा भवन्ति, अष्ट-13 षष्ट्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात्, यन्मतेन तु भगवान्विशत्यधिकमङ्गुलशतं खहस्तेन पञ्चहस्तमानत्वात्, तन्मतेन भगवत एकस्मिन्नात्माङ्गुल एकमुत्सेधाजुलं तस्य च द्वौ पचभागी भवतः, अष्टषष्ट्यधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात्, तदेवमिहायमतमपेक्ष्यैकमुत्सेधाडलं,
भगवदात्माङ्गलस्थाईरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्रयाङ्गुलं सहस्रगुणितं प्रमाणामुलं भवति, कथछामिवमवसीयते ?, उच्यते, भरतश्चक्रवर्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च किल विंशतिशतमङ्गलानां भवति, भर-13 तात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात् , उत्सेधाङ्गुलेन तु पञ्चधनु शतमानत्वात् प्रतिधनुश्च षषणवत्यङ्गुलसद्भावाद अष्टचत्वारिंशत् सहस्त्राण्यगुलानां संपद्यते, अतः सामोदेकस्मिन् प्रमाणाङ्गुले चत्वारि शतान्यु- १७२॥ त्सेधाङ्गुलानां भवन्ति, विंशत्यधिकशतेन अष्टचत्वारिंशत्सहस्राणां भागापहारे एतावतो लाभात्,
दीप अनुक्रम
[२५७
-२७०]
~355