________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३४] / गाथा ||१०१-१०२|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३४]
गाथा: ||--||
तुरोंऽपि चक्रेण वर्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य-परिपूर्णषट्खण्डभरतभोक्तरित्यर्थः, चत्वारि म-18 टाधुरतृणफलान्येकः श्वेतसर्षपः, षोडश सर्षपा एक धान्यमाषफलं, द्वे धान्यमाषफले एका गुञ्जा, पन गुजारात
एका कर्ममापका, षोडश कर्ममाषका एक सुवर्णः, एतैरष्टभिः काकणीरनं निष्पचते, एतानि च मधुरतूण-101 बाफलादीनि भरतचक्रवंतिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट् तलानि यत्र तत् षट्तलम् , अध उपरि पार्श्वतम्य प्रत्येक चतसृणामस्त्रीणां भावात् द्वादश अत्रया-कोठ्यो यत्र तबादशा-12 श्रिक, कर्णिका:-कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णा सावादष्टकर्णिकम् , अधिकरणिः-सुवर्णकारोप-18 करणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्रमिति यावत् प्रज्ञप्त-मरूपितं, तस्य काकिणीरत्नस्यैकैका कोटिरुत्सेधाङ्गुलप्रमाणविष्कम्भा द्वादशाप्यश्रय एकैकस्य उत्सेधाङ्गुलप्रमाणा भवतीत्यर्थ:, अस्य समचतुर
खादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गुलप्रमाण इत्युक्तं भवति, यैव च कोटिरूवीकृत्य आयाम प्रतिपद्यते सैव तिर्यक व्यवस्थापिता विष्कम्भभागो भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तद्ब्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति । तदेवं सर्वत उत्सेधाङ्गलप्रमाणमिदं सिद्धं, यच्चान्यत्र-'चउरंगुलप्पमाणा सुवण्णवरकागणी नेयेति श्रूयते, तन्मतान्तरं संभाव्यते,
१ चतुरङ्गलप्रमाणा सुवर्णवरकाकिणी शेया.
दीप अनुक्रम
RECAPSARAICCRE
BHAGRAT
[२५७
-२७०]
~354~