________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप
अनुक्रम
[२५७
-२७०]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१३४] / गाथा ||१०१-१०२||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ १७१ ॥
अणं?, एएणं पमाणंगुलेणं पुढवीणं कंडाणं पातालाणं भवणाणं भवणपत्थडाणं निरयाणं निरयावलीणं निरयपत्थडाणं कप्पाणं विमाणाणं विमाणपत्थडाणं टंकाणं क्रूडाणं सेलाणं सिहरीणं पदभाराणं विजयाणं वक्खाराणं वासाणं वासहराणं वासहरपव्वयाणं वेलाणं [ वलयाणं ] वेइयाणं दाराणं तोरणाणं दीवाणं समुद्दाणं आयामfaridaपरिक्खेवा मविजंति ।
सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्ञानं प्रमाणाङ्गुलम्, अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं प्रमाणाङ्गुलं, नातः परं बृहत्तर मङ्गलमस्तीति भावः, यदिवा-समस्तलोकव्यवहारराज्यादिस्थितिप्रथमप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्याङ्गुलं प्रमाणाङ्गुलम्, एतच काकणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यंस्तद्वारेण निरूपयितुमाह-'एगमेगस्स णं रण्णो इत्यादि, एकेकस्य राज्ञः चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञतं, तस्यैकैका कोटिरुत्सेघाङ्गलविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्यार्द्धाङ्गुलं, तत्सहस्रगुणं प्रमाणाकुलं भवतीति समुदायार्थः, तत्रा| न्यान्यकालोत्पन्नानामपि चक्रिणां काकणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणं निरुपचरितराजशब्दविषय| ज्ञापनार्थ राजग्रहणं दिकत्रय भेदभिन्नसमुद्रत्रयहिमवत्पर्वत पर्यन्त सीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्ताँश्च
For P&Praise City
~ 353~
वृत्तिः
उपक्रमे प्रमाणद्वारं
॥ १७१ ॥
catesyung