________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१३४] / गाथा ||१०१-१०२|| ....... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३४]
एव पर्यासापर्यासचिन्ताऽप्यत्र न कृता, अपर्याप्तत्वादेवैषामिति २, एवं सामान्यतो गर्भजानां ततोऽपयोप्तानां पयोप्सानां च भावना कार्या, तदेवं पञ्चसु स्थानेषु मनुष्याणामवगाहना प्रोक्ता।
वाणमंतराणं भवधारणिज्जा य उत्तरवेउठिवआ य जहा असुरकुमाराणं तहा भाणियव्वा, जहा वाणमंतराणं तहा जोइसियाणवि । सोहम्मे कप्पे देवाणं भंते ! के महालिआ०५०?, गो! दुविहा पण्णत्ता, तंजहा-भवधारणिज्जा य उत्तरवेउव्विआ य, तत्य णं जा सा भव० सा जह• अंगुलस्स अ० उक्को० सत्त रयणीओ, तत्थ णं जा सा उत्तर० सा जह० अं० संखे० उक्कोसेणं जोयणसयसहस्सं, एवं ईसाणकप्पेऽवि भाणिअव्वं, जहा सोहम्मकप्पाणं देवाणं पुच्छा तहा सेसकप्पदेवाणं पुच्छा भाणिअव्वा जाव अचुअकप्पो। सर्णकुमारे० भव० जह• अंगु० असं० उक्कोसेणं छ रयणीओ, उत्तर० जहा सोहम्मे, भ० जहा सणंकुमारे तहा माहिदेवि भाणियव्वा, बंभलंतगेसु भवधारणिजा जहाणेणं अं असं० उक्को० पंच रयणीओ, उत्तरवेउव्विआ जहा सो
SAKAKKAR
गाथा: ||--||
दीप अनुक्रम
[२५७
-२७०]
~350~