SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) .............................. मूलं [१३४] / गाथा ||१०१-१०२|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक अनुयो० [१३४] मलधा- रीया गाथा: ||--|| क्षणयोर्द्वयोः प्रत्येकं धनु पृथक्त्वमेवेति । तदेवं सम्मू→जविषयः सङ्ग्रहः कृतः। अथ गर्भजविषयं तं कुर्वन्नाह- वृत्तिः "जोयणसहस्स छग्गाउआई तत्तो य जोयणसहस्सं । गाउयपुहुत्तभुयगे पक्खीसु भवे धणुपुहुत्तं ॥१॥" उपक्रमे गर्भजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव, गर्भजचतुष्पदानां षडेव गब्यूतानि, प्रमाणद्वारं गर्भजोर परिसाणां योजनसहस्रं, गर्भजभुजगानां गव्यूतपृथक्त्वं, गर्भजपक्षिणां धनुःपृथक्त्वमिति । इदं । गाथाद्वयं कचिदेव वाचमाविशेषे दृश्यते, सोपयोगत्वात्तु लिखितम् । अथ मनुष्याणामवगाहना प्रोच्यते मणुस्साणं भंते ! के महालिआ सरीरोगाहणा पं०?, गो०! जह० अंगुलअ० उक्को० तिण्णि गाउआई, संमुच्छिममणुस्साणं पुच्छा, गो०! जह० अंगु० असंखे० उक्को० अंगु० असं०, अपज्जत्तगगब्भवतियमणुस्साणं पुच्छा, गो! जह• अंगु० असं० उक्कोसेणवि अंगु० असं०, पज्जत्तगग० पुच्छा, गो०! जह० अंगुल० सं० उक्कोसेणं तिपिण गाउआई। तत्रौधिकपड़े देवकुर्वादिमनुष्याणामुत्कृष्टा त्रीणि गब्यूतानि १ वातपित्तशुक्रशोणितादिषु सम्मूछितमनुष्याणामुत्कर्षतोऽप्यनुलासङ्ख्ययभाग एव, ते होतावदवगाहनायामेव वर्तमाना अपर्याप्सा एव नियन्ते, दीप अनुक्रम [२५७ -२७०] ॥१६९।। JaEl.com.ink ~349~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy